Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
पञ्चम उल्लास
२९ लेपनासंभवात् लिखेति पदे व्यापने लक्षणा, सुहृदामित्यत्राचेतनस्प मित्रत्वाभावात् सुहृदामित्यनेन परितोषकारित्वं लक्ष्यते । तदतिशयौ च व्यक्यौ लेपन-मुहत्वयोः सर्यथान्वयामवेशात् वाध्ययोरत्यन्ततिरस्कारः । एवं चात्र अत्यन्ततिरस्कृतवाच्ययो`पनातिशयपरितोषकारित्वातिशयध्वन्योः संसृष्टिः । आभ्यां सह रामोऽस्मीति अर्थान्तरे कष्टजीवित्वको समितवायरस, एशि वैषम्य हेतुसंपातेऽपि जीवित्वरूपदुःखसहनातिशय वन्योः, अनुमाद्यानुग्राहकभावेन रामपदलक्षणैकव्यञ्ज कानुप्रवेशेन वा अर्थान्तरसमितवाच्यस्य दुःखसहनातिशयध्वनेः रसध्वनेश्व सक्करः । एवमन्यदप्युदाहार्यम् ॥ ॥ इति पादशाहटीअकबरसूर्यससनामाध्यापक-धीशत्रुञ्जयतीर्धकरमोचनाद्यनैकसुकृतविधायकमहोपाध्याय-श्रीभानुचन्द्रगणिशिच्याटोत्तरशतावधानसाधनप्रमुदितपादशाहश्रीअकबरप्रदत्त-पु(खुस्फिहमापराभिधानमहोपाध्याय-श्रीसिद्धिचन्द्रगणिविरचित
कामप्रकाशष(ख)ण्डने चतुर्थ उल्हासः ।।
पञ्चम उल्लासः। अथ पाचोक्तगुणीभूतव्यत्यमेदानाह --
अगूदमपरस्थाङ्गं वाच्यसिद्ध्यङ्गमस्फुटम् । सन्दिग्धतुल्यप्राधान्ये काकाऽऽक्षिप्तमसुन्दरम् ॥ ( म० का० ४५) व्यङ्गयमेवं गुणीभूतव्यङ्गयस्याष्टौ भिवाः स्मृताः। (मू० का० ४६, पृ.) एषां स्वरूपं लक्ष्येषु वक्ष्यामः । कामिनीकुचकलशतया गूढं चमत्करोति, अगूढं तु स्फुरतया प्रतीयमानमिति गुणीभूतमेव । यथा
राजविंशमनोर्म मर्कटद्वारसेवनात् ।
जीवन्तमपि मां ब्रह्मन् ! मृतमित्यवधारय । अत्र मरणमेव श्रेय इत्यनुतापातिशयो व्यन्यः सर्वजनवेद्यस्वाद गूढ एव । अपरस्य रसादेः, रसादिः अझं उत्कर्षक तथा वाच्यस्य [प० १८.२ ] अनुरणनरूपमझम् । केचित् तु वाच्यस्य रसादिरसमित्याहुः । लक्ष्यदर्शने विशिष्टं विवेचयिष्यामः । यथा
अयं स रशनोत्कर्षी पीनस्तनविमर्दनः ।
नाभ्यूजघनस्पी नीवीविस्रंसनः करः ॥ अत्र शृङ्गारः करुणस्योत्कर्षकः । तथा हिं- एतत् समरपतितं भूरिश्रवसो हस्तमालोक्य तद्वधूरमिदधौ । तथा च शृङ्गारोचितरसनाकर्षणादिविलासस्मरणविगलहृदयत्वात् शोकबेगमधिकमपजनयति ।

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130