Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
चतुर्थ उल्लास
Torever दिवा प्रभवतो गृहस्य पुरुषविवर्जनपरं वाक्यम् -
1
आदित्योऽयं दिवा मूढाः स्नेहं कुरुत सांप्रतम् । बहुविमो मुहूर्त्ताऽयं जीवेदपि कदाचन || अमुं कनकवर्णाभं बालमप्राप्तयौवनम् । गृध्रवाक्यात् कथं बालास्त्यजध्वमविशङ्किताः । इति ।
-
निशि चिजृम्भमाणस्य गोमायोजनव्या चर्तननिष्ठं चेति प्रबन्ध एव व्यञ्जकतथा प्रथते । अन्येऽपि स्वयमूणाः । अपिशब्दात् पद-वाक्ययोः पदैकदेशरचना वर्णेष्वपि रसादयः । पदं द्विविधं सुबन्तं तिङन्तं च । एकदेशो धातुनामरूपः प्रकृतिविभागः, ति[ प १७.१]सुपरूपः प्रत्ययविभागः । यथा
VEP
रहकेलि हिअनिवसनकर कि सलअरुद्ध अणजुअलस्स | रुहस्स तीअनअणं पव्वइपरिचुम्बिअं जअ ||
इति केलिस निवसमकर किशलयरुजून यनजु (यु) गछस्व १ रुद्रस्य तृतीयनयनं पार्वत्याः परिचुम्बितं जयति ॥
उत्कर्षाश्रयो भवति, स च लोकोत्तररूपेण पिधानवत्तया । लोकोत्तरताच चमत्कारानुगुणतया रागातिशयहर्ष-लज्जा संपतिद्वारक रसातिशयपोषणात् । तच्च जयतिना साध्यत इति प्रकृतेर्व्यञ्जकत्वम् ।
नाम्नो व्यञ्जकता यथा
२७
प्रेयान् सोऽयमपाकृतः सशपथं पादानतः कान्तया द्वित्राण्येव पदानि वासभवनाद् यावन्न यात्युन्मनाः । तावत् प्रत्युत पाणिसंपुटगलनीवीनिबन्धं धृतो
धावित्वैव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः ॥
अ पदानीति न सु द्वाराणि । तथा च द्वारादिव्यवच्छेदो व्ययः । स च संभोगसंचालुक्योपोद्बलनद्वारा रसपरिपोषकृत् । तिङ्सुपो यथा
1
लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितो
निराहाराः सख्यः सततरुदितोच्छूननयनाः । परित्यक्तं सर्वं हसितपठितं पञ्जरशुकै
स्तवावस्था चेयं विसृज कठिने मानमधुना ॥
अत्र लिखन्निति न लिखतीति अपि तु प्रसादपर्यन्तं आस्ते । तथा च लिखनस्य न साध्यत्वम् । अप्राधान्यं अबुद्धिपूर्वकत्वं व्यज्यते किन्तु प्रसादपर्यन्तायाः स्थितेरेव साध्यत्वम् | तथा आस्त इति न वासित इति । तेन स्थित्यतीतता विच्छेदो व्ययः । २ आदर्श "रुद्रोणणभण" इति पाठः ।
१ स्थितो' सु० पा० ।

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130