Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
चतुर्थ उल्लास काव्यसर्वखत्वं च तत्र उभयशक्तिमूलः । अत्रेदमवधातव्यम् - वस्त्वलकृति-वन्योः क्रमः संलक्ष्यते, रसभावादिषु क्रमो न लक्ष्यते इत्यलकारशास्त्रयोगिन एव प्रष्टव्या इति । तत्र -
अलङ्कारोऽथ वस्त्वेव शब्दाद् यत्रावभासते ॥ (मू० का० ३८, उ.)
प्रधानत्वेन स ज्ञेयः शब्दशक्तयुद्भवो द्विधा । (भूत का० ३९, पृ.) वस्त्ववेत्यनलकारं वस्तुमात्रम् । तत्रायो यथा- भद्रात्मन इत्यादि । अत्र मिथोऽसम्ब. धार्थद्वयबोधकत्वेन मागेको ग भूदिति ब रुणारः कल्पनीय इति उपमाऽलकारो व्यङ्ग्य इति व्यवहर्तव्यम् । वस्तुमात्रं यथा
शनिरशनिश्व तमुनिहन्ति कुप्यसि नरेन्द्र ! यसै त्वम् ।
यस्य प्रसीदसि पुनः स भात्युदारोऽनुदारश्च ॥ अत्र विरुद्धायपि त्वदनुवर्तनार्थमेकं कार्य कुरुत इति वस्तु ध्वन्यते ।
अर्थशतयुद्भवेऽप्यों व्यञ्जका सम्भवी स्वतः ॥ (मू० का० ३९, ३०) प्रौढोक्तिमात्र(ब्रात् १)सिद्धो वा कवेस्तद्वर्णितस्यं च । वस्तु वाऽलङ्कतिर्वेति पभेदोऽसौ व्यक्ति यत् ॥ (मूत्र का० ४.)
वस्त्वलकारमथवा तेनासौ द्वादशात्मकः । (भू० का० ४१, पू०) इति । तत्र स्वतः संभवी न केवल भणितिमात्रनिष्पन्नो बहिरौचित्येनापि संभाव्यमानः, प्रौढोक्तिमात्राद् बहिरसन्नपि निम्मितः कविना कविनि[व]द्धवक्त्रेत्यन्यत् । अत्र अर्थशत्युद्भवस्य द्वादशमेदा इति यदुक्तं तदनुपपन्नम् । यतः- कविनिबद्धकवित्वात् । तेना• यमर्थः- स्वतः सम्भवी प्रौढोक्तिमात्रसिद्ध [प० १६. १] इति द्विविधोऽपि प्रत्येक वस्वलबाररूपत्वेन चतुर्विधो व्यञ्जकः । तस्य प्रत्येक वस्त्वलकारो व्यस्य इत्यष्टविधो ध्वनिः । अन्यत् तु सर्व खबुद्धिसौष्ठवप्रकटनम् । खतःसंभव्यर्थशक्तिमूलध्वनियथा -
अलससिरमणी धुत्ताणमनिगमो पुत्ति धनसमिद्धिमओ। क्ष्य भणिएण नअंगी पफुल्लविलोअणा जाआ ॥ [अलसशिरोमणिः धूतानामनिमः पुनि धनसमृद्धिमयः ।
इति भणितेन नताशी प्रोत्फुल्लविलोचना जाता ॥] अलसत्वेन अप्रवासित्वम् , धूर्तत्वेन विदग्धत्वम् , प्रोत्फुल्लविलोचनत्वेन हयों व्यज्यते । अत्र ममैवायं उपभोगयोग्य इति वस्तु खतः संभविनार्थेन व्यज्यते । प्रौढोक्तिमात्रनिष्पन्नाथशक्तिमूलध्वनिमाह
महिलासहस्सभरिए तुह हिअए मुहम सा अमाअंती । अनुदिणमणण्णकम्मा अंग तणुअं यि तणुएइ ।। [महिलासहनभृते तव हृदये सुभग सा अमान्ती ।
प्रतिदिनमनन्यकम्मा मङ्गं तनुकमपि सनफरोति ।।] __ोनोम्भितस्य वा मु. पा० । २ 'तेनाय' मु. पा.।
का०प्र०४

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130