________________
चतुर्थ उल्लास काव्यसर्वखत्वं च तत्र उभयशक्तिमूलः । अत्रेदमवधातव्यम् - वस्त्वलकृति-वन्योः क्रमः संलक्ष्यते, रसभावादिषु क्रमो न लक्ष्यते इत्यलकारशास्त्रयोगिन एव प्रष्टव्या इति । तत्र -
अलङ्कारोऽथ वस्त्वेव शब्दाद् यत्रावभासते ॥ (मू० का० ३८, उ.)
प्रधानत्वेन स ज्ञेयः शब्दशक्तयुद्भवो द्विधा । (भूत का० ३९, पृ.) वस्त्ववेत्यनलकारं वस्तुमात्रम् । तत्रायो यथा- भद्रात्मन इत्यादि । अत्र मिथोऽसम्ब. धार्थद्वयबोधकत्वेन मागेको ग भूदिति ब रुणारः कल्पनीय इति उपमाऽलकारो व्यङ्ग्य इति व्यवहर्तव्यम् । वस्तुमात्रं यथा
शनिरशनिश्व तमुनिहन्ति कुप्यसि नरेन्द्र ! यसै त्वम् ।
यस्य प्रसीदसि पुनः स भात्युदारोऽनुदारश्च ॥ अत्र विरुद्धायपि त्वदनुवर्तनार्थमेकं कार्य कुरुत इति वस्तु ध्वन्यते ।
अर्थशतयुद्भवेऽप्यों व्यञ्जका सम्भवी स्वतः ॥ (मू० का० ३९, ३०) प्रौढोक्तिमात्र(ब्रात् १)सिद्धो वा कवेस्तद्वर्णितस्यं च । वस्तु वाऽलङ्कतिर्वेति पभेदोऽसौ व्यक्ति यत् ॥ (मूत्र का० ४.)
वस्त्वलकारमथवा तेनासौ द्वादशात्मकः । (भू० का० ४१, पू०) इति । तत्र स्वतः संभवी न केवल भणितिमात्रनिष्पन्नो बहिरौचित्येनापि संभाव्यमानः, प्रौढोक्तिमात्राद् बहिरसन्नपि निम्मितः कविना कविनि[व]द्धवक्त्रेत्यन्यत् । अत्र अर्थशत्युद्भवस्य द्वादशमेदा इति यदुक्तं तदनुपपन्नम् । यतः- कविनिबद्धकवित्वात् । तेना• यमर्थः- स्वतः सम्भवी प्रौढोक्तिमात्रसिद्ध [प० १६. १] इति द्विविधोऽपि प्रत्येक वस्वलबाररूपत्वेन चतुर्विधो व्यञ्जकः । तस्य प्रत्येक वस्त्वलकारो व्यस्य इत्यष्टविधो ध्वनिः । अन्यत् तु सर्व खबुद्धिसौष्ठवप्रकटनम् । खतःसंभव्यर्थशक्तिमूलध्वनियथा -
अलससिरमणी धुत्ताणमनिगमो पुत्ति धनसमिद्धिमओ। क्ष्य भणिएण नअंगी पफुल्लविलोअणा जाआ ॥ [अलसशिरोमणिः धूतानामनिमः पुनि धनसमृद्धिमयः ।
इति भणितेन नताशी प्रोत्फुल्लविलोचना जाता ॥] अलसत्वेन अप्रवासित्वम् , धूर्तत्वेन विदग्धत्वम् , प्रोत्फुल्लविलोचनत्वेन हयों व्यज्यते । अत्र ममैवायं उपभोगयोग्य इति वस्तु खतः संभविनार्थेन व्यज्यते । प्रौढोक्तिमात्रनिष्पन्नाथशक्तिमूलध्वनिमाह
महिलासहस्सभरिए तुह हिअए मुहम सा अमाअंती । अनुदिणमणण्णकम्मा अंग तणुअं यि तणुएइ ।। [महिलासहनभृते तव हृदये सुभग सा अमान्ती ।
प्रतिदिनमनन्यकम्मा मङ्गं तनुकमपि सनफरोति ।।] __ोनोम्भितस्य वा मु. पा० । २ 'तेनाय' मु. पा.।
का०प्र०४