________________
२४
क्रमेणोदाहरणानि -
तस्यां रघोः सूनुरुपस्थितायां वृणीत मां नेति समाकुलोऽभूत् । आस्वा (श्वा) सितस्तत्क्षणमंसकूटे वामेतरेण स्फुरता भुजेन ॥
aarssarस्य ।
काव्यप्रकाश खण्डन
विलोचनं दक्षिणमञ्जनेन संभाव्य तद्वचितवामनेत्रा | dea वातायन ययौ शलाकामपरा वहन्ती ॥
सुक्यस्य भावस्योदयः ।
तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिनिक्षेप एव पदमुद्धृतमर्पयन्ती । मार्गाचलव्यतिकराकुलितेय सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ ॥
अत्राssवेग- हर्पयोः सन्धिः ।
काकार्य शशलक्ष्मणः क च कुलं भूयोऽपि दृश्येत सा
दोषाणां प्रशमाय मे श्रुतमहो कोपेऽपि कान्तं मुखम् । किं चक्ष्यन्त्यपकल्पाः कृतधियः स्त्रमेऽपि सा दुर्लभा
चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति ॥ विक्रमोर्व्वशीनाटके पुरूरवसो वाक्यमिदम् । अत्र वितर्क - औत्सुक्य-मति-स्मरण-शङ्कादैन्य-धृति-चिन्तानां तिलतण्डुलवच्चर्वमाणता । अत्र काकार्यमित्यादौ वितर्कः, भूयोऽपीत्यीस्वप्नेऽत्सुक्यम्, दोषाणामिति मतिः, कोपेऽपीति स्मृतिः, किं वक्ष्यन्तीति शङ्का, पीति दैन्यम्, चेत इति धृति । कः खल्बिति चिन्ता, इति स्वयं बोध्यम् । वस्तुतस्तु एतेषां पूर्वपूर्वपमर्देन परपरोदयः शत्रलता ।
मुरु रसेऽपि त्वं प्राप्नुवन्ति कदाचन । ( सू० का० ३७, १० ) राजानुगत विवादमवृत्तनृत्यवत् । इदमयुक्तम् । तथा हि- रत्यादिसहचरणाद् व्यभिचारिणां भवतु कथञ्चन मुख्यत्वम्, सर्वथा उदासीनानां भाव - प्रशमादीनां [५.१५२] मुख्यत्वं न संभवति, मानाभावात् ।
अनुखानाभसंलक्ष्यक्रमव्ययस्थितिः परः ॥ (मू० का० ३७, उ० ) शब्दार्थी भयशक्त्युत्थस्त्रिधा स कथितो ध्वनिः । (मू० का० २८, पू० )
अनुखानः अनुरणनं तदाभस्तत्सदृशः संलक्ष्यः क्रमः पौर्वापर्यम्, अर्थाद् व्यञ्जकेन सह, यस्य एवंविधस्य व्ययस्य स्थितिर्यस्य स इत्यन्वयः । यथा ध्वनि-प्रतिध्वन्योः क्रमो लक्ष्यते तद्वद्वत्वलङ्कृति तद्व्यञ्जकयोरित्यर्थः । स च शब्दशतयुद्भवः, अर्थशक्त्युद्भवः, उभयशतयुद्भवश्चेति त्रिविधः । तत्र शब्दा यत्र परिवृर्ति न सहन्ते स शब्दशक्तयुद्भवः । उभयोरपि तदन्योऽर्थशतयुद्भवः । यत्र केचन शब्दाः परिवृत्तिसहिष्णवः केचिदन्यथा,
१ स्थितिस्तु यः । मुद्रितपाठः ।