Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
चतुर्थ उल्लास इति दिशा बासस्य व्यभिचारित्वम् । भयस्य स्थायित्वमिति बोध्यम् । तत्राऽऽदौ भावोदाहरणम् -
कण्ठकोणविनिविष्टमीश ! ते कालकूटमपि मे महामृतम् ।
अप्युपातममृतं भवद्धपुर्भेदवृत्ति यदि मे न रोचने ॥ ननु कथमस्य न रसत्वम् ! 'नवरसा अन्य मायाइति खाने छः मुनिमा विना करणात् । असुरादौ कवेः रत्यभावेऽपि तत्प्रतापादिवर्णनं तज्जेतुरुत्कर्षप्रतिपादनाय । व्यभिचारी यथा --
जाने कोपपरामुखी प्रियतमा स्वप्नेऽद्य दृष्टा मया ___ मा मा संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता ततः । नो यावत्परिचुम्ब्य चाटुकशतैराश्वासयामि प्रियां
भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः ॥ अन्न रसेऽनुभूयमानेऽपि विधि प्रत्यसूयैव काव्यसर्वखत्वेन अनुभूयत इत्यसौ मावध्यनिरिति व्यवतियते । 'प्राधान्येन व्यपदेशा भवन्तीति' न्यायात् । इयं भावस्थितिरुक्ता ।
तदाभासा अनौचित्यप्रवर्तिताः । (मू० का० ३६, पू० ) तदाभासा रसाभासा भावाभासाश्च । यथा -
स्तुमः कं वामाक्षि! क्षणमपि विना यं न रमसे,
विलेभे का प्राणान् खलु रणमुखे यं मृगयसे । सुलग्ने को जातः शशिमुखि! यमालिङ्गसि बलात्
_तप:श्रीः कस्यैषा मदननगरि ध्यायसि तु यम् ॥ अत्र यं यमित्यसकृत्कोंपादानं अनेककामुकविषयमभिलाषं तस्याः व्यनक्ति । यद्यकविषयत्वमभिप्रेतं स्यात् तदासकृदेव कर्मोपादानं कुर्यात् । यद्वा रमणान्वेषणादिव्यापारा बह्वस्ते च सर्वे एव वर्तमानकालीना नैकविषयत्वे संभवन्तीत्यनेककामुकविषयाभिलाषप्रत्ययाद रतेराभासत्वम् । [५. १५.७] वस्तुतस्तु परस्परजीवितसर्वस्खयोरनुरागस्यैव रसवात् शास्त्रातिक्रमाद्यनौचित्यं रसत्वविरोधीति ध्येयम् ।
भावाभासो यथाराकासुधाकरमुखी तरलायताक्षी सस्मेरयौवनतरङ्गितविभ्रमाङ्गी । तत् किं करोमि विदधे कथमत्र मैत्री तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः ॥ अत्र चिन्ता अनौचित्यप्रवर्तिता । एवमन्येऽप्युदाहार्याः ।
भावस्य शान्तिरुद्धयः सन्धिः शबलता तथा ॥ (मू० का० ३६३ उ• )

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130