Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
चतुर्थ उल्लास
२१ वीप्सायांयावत्संभवस्ताबद् विधिः । प्रथम कृत्तिं उत्कृत्योत्कृत्य अथ मांसानि जग्भवा क्रव्यमतीत्यन्वयः । उत्सेत्र उच्छूनता, उद्बोध इत्यपि पाठान्तरम् , अर्थस्तु स एव । स्फिक् ऊरूमूलकटिसन्धिमागः, पिण्डी असोध्र्वभागः, पिण्ड' इति पाठे तदाकारकस्वात् । तथा स्थपुटं विषमगभीरभागः । करकस्याङ्कसंस्थत्वं बलवपिशाचाशङ्कयैव, अत एव दृक्प्रेरणं दशनप्रकटनं च । अत्र शव आलम्बनम् , उत्कर्तनाद्युद्दीपनम् , नासाकुश्चनादयोऽनुभावाः, उद्वेगादयः सञ्चारिणः । अद्भुतमाह - चित्रं महानेप नवाऽवतारः क्व कान्तिरेपाऽभिनव भङ्गिः।
लोकोत्तरं धैर्यमहो प्रभावः काप्यारातिर्नूतन एव सर्गः॥ [१, १३.२ ] अन्न 'चित्रं महान् वत लोकोत्तरम् अहो कापि नूतन' इति शब्दाः स्वसमभित्र्याहतशब्दार्थस्यालौकिकत्वप्रकाशकाः । अवतार इति सदाचारादिप्रवर्तकत्वात् । अविकार इति पाठे विकाराभाव इत्यर्थः । अत्र मा(महापुरुष आलम्बनम् , तद्गुणातिशय उद्दीपनम् , स्ववादयोऽनुभावाः, मति-धृति-हर्षादयः सञ्चारिणः : एवं विमानादयो भावनपि भाव्याः । . अथ करुणादीनां कथं न रसत्वमिति चेत् , उच्यते
इष्टनावादिभिश्चेतोषकुष्य शोक उच्यते । तथा
रोदशक्त्या तु जनितं चैलव्यं मनसो भयम् ।
दोक्षणादिमिर्गही जुगुप्सेत्ति निगद्यते ।। तथा
तत्वज्ञानाद् यदीयादेनिवेदः स्वावमाननम् ॥ इत्यादिनियुक्तशोकादिप्रवृत्तिकानां करुणादीनां रसत्वनिषेधात् । न च तेषां तथाभूतत्वेऽपि अभिव्यक्तानन्दचिदात्मना सहाभिव्यक्तानां रसत्वमिति वाच्यम् । एवमपि स्थायंशे रसत्वविरोधात् । अथालौकिकविभावाभिव्यक्तानां तेषां रसत्वमुचितम् , सुरते दन्ताधाघातस्याखायवदिति चेत् , न । एवं क्षुधापिपासादिनानाविधदुःखहेतुजनितचेतोवैतन्यस्यापि रसान्तरत्वापत्तेः । सुरते दन्ताघातस्य बलवत्कामसंभवदुःखनाशकवेन भारापगमानन्तरं सुखिनः संकृत्वा स इतिवदुपादेयत्वम् । यत् तु शोकादयोऽपि रत्यादिवत् स्वप्रकाशज्ञानमुखात्मका इति तदुन्मत्प्रलपितम् । किञ्च सामाजिकेषु मृतकलबपुत्रादीनां विभाषादीनां शोकादिस्थायिभावस्य चर्वणीयेन अज-महीपालादिना सह साधारण्यम् , अनुपातादिदर्शनात् । वर्णनीयतामयीभवनं चापेक्षितमिति चेत्, कथं ब्रह्मानन्दसहोदररसोद्बोधः कथं वा नाम(मा)कल्यम् ? अत एवं केचिदज विलापादिकं न पठन्ति । बीभत्से तु मांसपूयाद्युपस्थित्या घान्तनिष्ठीवनादिकं यत्न भवेत् तदेवाश्चर्यम् , कुतस्तादृशपरमानन्दरूपरसोद्बोध इति । एवं भयेऽपि । तथा शान्तस्य त्यक्त-[प. १४.१ ] सर्यवासनेषु भवतु नाम कथञ्चिद् रसत्त्वम् , विषयिषु पुनः सर्पविषयोपरमोपस्थित्या कथं रसत्वम् ? । तदुक्तम् -

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130