Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
काव्यप्रकाशखण्डन द्रोणे हतेऽश्वत्थाम्रो वचनं घेणीसंहारेऽर्जुनं प्रति-गुरोः पातकमेव गुरुपातकं तस्स कर्तर्यनुमन्तरि अनिराकर्तरि दण्डः समुचित इति क्रमेणाऽऽह'- कृतमित्यादि । अयमहमनन्यसहायः, नरकरिपुणा कृष्णेन, क्रोधात् क्रमं विस्मृत्य प्रागनुमन्तुरुपादानम् । अत्रापकारिणोऽर्जुनादय आलम्बनम् , अस्नोबमनमुद्दीपनम् , रोदनमनुभावः, अन्यनरपेक्ष्य. गम्यगर्वः सञ्चारी। धीरमाह -
क्षुद्राः सन्त्रासमेते विजहत हरयो क्षुण्णशक्रेमकुम्भा _युष्मदेहेपु लजां दधति परममी सायका निष्पतन्तः। सौमित्रे! तिष्ठ पात्रं त्वमसि नहि रुपां नन्वहं मेघनादः
किञ्चिभ्रूभङ्गलीलानिमितजलधि राममन्वेषयामि ॥ दूताङ्गदे पद्यम् । एत इत्येवं सम्बोधनासंभवात् , एते यूयं विजहतेत्यन्वयः । विजहितेत्यत्रेहल्यधोरितीत्वापवादो जहातेश्चेति पझे इकारः । युष्मदेहेषु पतन्तः सायका लल्लां दधतीति न तत्र पतिष्यन्तीति भावः । सौ मिन्नेति मातृसम्बन्धोल्लेखेन निर्यित्वं व्यज्यते । अत्र राम आलम्बनम् , जलनिधिनियमनमुद्दीपनम् , नीचे -[ प. १३.१ पेक्षणं रामं प्रति स्पर्धी चानुभावौ, ऐरावतकुम्भसंचूर्णनस्मृतिः, लज्जा दधतीति गम्यो गर्वश्च सञ्चारिणौ । भयानकमाह -
ग्रीवाभङ्गामिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः
पश्चार्द्धन प्रविष्टः शरपतनभयाद् भूयसा पूर्वकायम् । दभैरख़्वलीः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्मा
पश्योदग्रप्लुतित्वाद् वियति बहुतरं स्तोकमुब्यो प्रयाति ॥ अभिज्ञानशाकुन्तले प्रथमाके पचम् । गम्यदेशवैषम्यावैषम्यनिरूपणाय कादाचित्कविवर्त्तनेन रथदर्शनबिच्छेदादाह – मुहुरिति । भूयसेति भूयसो लघुनिगोपनं न संभवतीत्यपि न गणयतीत्यर्थः । ततो भयपोषणं स्पन्दनात् भयमेव रसप्रकृतिः, तेन शरपतनादिति तद्भयस्य शब्दोपादानेऽपि न दोषः । श्रमविवृतेति दैवाद् अश्यति, नादानं न वा विसर्गः । अत्र स्यन्दनमालम्बनम् , अनुसरणमुद्दीपनम् , पलायनमनुभावः, श्रमः सञ्चारी । बीभत्समाह -
उत्कृत्योत्कृत्य कृत्ति प्रथममथ पृथूत्सेधभूयांसि मांसा
न्यसस्किपृष्ठपिण्डायत्रयचसुलभान्युग्रपूतीनि जग्ध्वा । आर्चः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्कादस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ।।

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130