SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ काव्यप्रकाशखण्डन द्रोणे हतेऽश्वत्थाम्रो वचनं घेणीसंहारेऽर्जुनं प्रति-गुरोः पातकमेव गुरुपातकं तस्स कर्तर्यनुमन्तरि अनिराकर्तरि दण्डः समुचित इति क्रमेणाऽऽह'- कृतमित्यादि । अयमहमनन्यसहायः, नरकरिपुणा कृष्णेन, क्रोधात् क्रमं विस्मृत्य प्रागनुमन्तुरुपादानम् । अत्रापकारिणोऽर्जुनादय आलम्बनम् , अस्नोबमनमुद्दीपनम् , रोदनमनुभावः, अन्यनरपेक्ष्य. गम्यगर्वः सञ्चारी। धीरमाह - क्षुद्राः सन्त्रासमेते विजहत हरयो क्षुण्णशक्रेमकुम्भा _युष्मदेहेपु लजां दधति परममी सायका निष्पतन्तः। सौमित्रे! तिष्ठ पात्रं त्वमसि नहि रुपां नन्वहं मेघनादः किञ्चिभ्रूभङ्गलीलानिमितजलधि राममन्वेषयामि ॥ दूताङ्गदे पद्यम् । एत इत्येवं सम्बोधनासंभवात् , एते यूयं विजहतेत्यन्वयः । विजहितेत्यत्रेहल्यधोरितीत्वापवादो जहातेश्चेति पझे इकारः । युष्मदेहेषु पतन्तः सायका लल्लां दधतीति न तत्र पतिष्यन्तीति भावः । सौ मिन्नेति मातृसम्बन्धोल्लेखेन निर्यित्वं व्यज्यते । अत्र राम आलम्बनम् , जलनिधिनियमनमुद्दीपनम् , नीचे -[ प. १३.१ पेक्षणं रामं प्रति स्पर्धी चानुभावौ, ऐरावतकुम्भसंचूर्णनस्मृतिः, लज्जा दधतीति गम्यो गर्वश्च सञ्चारिणौ । भयानकमाह - ग्रीवाभङ्गामिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः पश्चार्द्धन प्रविष्टः शरपतनभयाद् भूयसा पूर्वकायम् । दभैरख़्वलीः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्मा पश्योदग्रप्लुतित्वाद् वियति बहुतरं स्तोकमुब्यो प्रयाति ॥ अभिज्ञानशाकुन्तले प्रथमाके पचम् । गम्यदेशवैषम्यावैषम्यनिरूपणाय कादाचित्कविवर्त्तनेन रथदर्शनबिच्छेदादाह – मुहुरिति । भूयसेति भूयसो लघुनिगोपनं न संभवतीत्यपि न गणयतीत्यर्थः । ततो भयपोषणं स्पन्दनात् भयमेव रसप्रकृतिः, तेन शरपतनादिति तद्भयस्य शब्दोपादानेऽपि न दोषः । श्रमविवृतेति दैवाद् अश्यति, नादानं न वा विसर्गः । अत्र स्यन्दनमालम्बनम् , अनुसरणमुद्दीपनम् , पलायनमनुभावः, श्रमः सञ्चारी । बीभत्समाह - उत्कृत्योत्कृत्य कृत्ति प्रथममथ पृथूत्सेधभूयांसि मांसा न्यसस्किपृष्ठपिण्डायत्रयचसुलभान्युग्रपूतीनि जग्ध्वा । आर्चः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्कादस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ।।
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy