Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 44
________________ काव्यप्रकाशखण्डन म पन्न दुःखं न सुखं न चिन्ता न द्वेषरागौ न च काचिदिच्छा। रसः प्रशान्तः कथितो मुनीन्द्रः सर्वेषु भावेषु शमप्रधानः ।। एवं वीर-रौद्योन भेदः, विभावादिसाम्यात् । न च स्थायिभेद एव भेदकः, तस्यापि नियामकमुखप्रेक्षितत्वात् । यत् तु रक्तास्यनेन्नता रौदे युद्धश्रीरात् तु भेदिनी ।' इत्याहुः, तन्न । क्रोधसञ्चारिणि चीरे तस्याः सुलभत्वेन भेदकत्वानुपपः । न च रौद्रे अविवेकत्वस्य वीराद् भेदकरय संभवाद् भेद इति वाच्यम् । क्रोधसञ्चारिणि वरिऽप्यविवेकत्वस्य संभवात् । वानवारादीनां प्रभावातिशयवर्णन एव कवीन तात्पर्यमिति न तेषां रसत्वम् । एवं वात्सल्यनामाऽपि न रसः । भावेनैव गतार्थखात् । ननु कथं अजविलापादिकं कविभिर्वर्ण्यत इति चेत्, उच्यते- तेषां अज-महीपतिप्रभृतीनां स्वस्वप्रियानुरागप्रकर्षप्रतिपत्त्यर्थम् । अत एव च अजमहीपतेः खभियां इन्दमतीं प्रति देहत्यागः कालिदासेन वर्णितः । एवं शान्तस्यापि वर्णनं मुमुक्षूणां वैराग्यातिशयप्रतिपत्तये । एवं भयातिशयवर्णनं तचयक्तीनां मार्दयप्रतिपादनाय । वस्तुतस्तु कविमिः खशक्तिप्रदर्शनार्धमेव पद्मबन्धाबन्धादिनिर्माणबत् तत्र तत्र प्रवर्त्यत इति । __ अथ भावस्वरूपम् - रतिर्देवादिविषया व्यभिचारी तथाञ्जितः। (मू. फा० ३५, उ०) भावः प्रोक्तः। आदिग्रहणात् मुनि-नृप-पुत्रादिविषया । अञ्जितो व्यञ्जित इत्यर्थः । व्यभिचारिणो ब्रूते - निर्वेद-ग्लानि-शङ्काऽऽख्यास्तथाऽसूया-मद-श्रमाः। आलस्यं चैव दैन्यं च चिन्ता मोहो मदस्मृतिः ।। (मू• का. ३१) ब्रीडा चपलता हर्ष आवेगो जडता तथा । गर्यो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ (मू० का ३२) सुप्तं विरोधोऽमर्षश्च अवहित्यमथोग्रता । मातियाधिस्तथोन्मादस्तथा मरणमेव च ॥ (मू० का ३३) त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः।। त्रयस्त्रिंशदमी भावाः समाख्या[प. १४.२]तास्तु नामतः॥ (मू. का. ३४) बलस्यापचयो ग्लानिः । शताऽनिष्टसमन्वयः, अनिष्टसंभावनम् । परोत्कर्षाक्षमाऽसूया । अनर्थातिशयाच्चतस्याऽऽवेगः संभ्रमो मतः । कोप एव स्थिरतरोऽमर्ष इति कथ्यते । अव. हिस्थमाकारगोपनम् । अर्थनिर्धारणं मतिः । औपातिकर्मनाक्षेपः बासः कम्पादिकारकः । पूर्वापरविधारोत्थं मयं त्रासाद् पृथग् भवेत् ॥ 'स्मृतितिः' इति मुद्रितपायः ।

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130