Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
२४
क्रमेणोदाहरणानि -
तस्यां रघोः सूनुरुपस्थितायां वृणीत मां नेति समाकुलोऽभूत् । आस्वा (श्वा) सितस्तत्क्षणमंसकूटे वामेतरेण स्फुरता भुजेन ॥
aarssarस्य ।
काव्यप्रकाश खण्डन
विलोचनं दक्षिणमञ्जनेन संभाव्य तद्वचितवामनेत्रा | dea वातायन ययौ शलाकामपरा वहन्ती ॥
सुक्यस्य भावस्योदयः ।
तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिनिक्षेप एव पदमुद्धृतमर्पयन्ती । मार्गाचलव्यतिकराकुलितेय सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ ॥
अत्राssवेग- हर्पयोः सन्धिः ।
काकार्य शशलक्ष्मणः क च कुलं भूयोऽपि दृश्येत सा
दोषाणां प्रशमाय मे श्रुतमहो कोपेऽपि कान्तं मुखम् । किं चक्ष्यन्त्यपकल्पाः कृतधियः स्त्रमेऽपि सा दुर्लभा
चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति ॥ विक्रमोर्व्वशीनाटके पुरूरवसो वाक्यमिदम् । अत्र वितर्क - औत्सुक्य-मति-स्मरण-शङ्कादैन्य-धृति-चिन्तानां तिलतण्डुलवच्चर्वमाणता । अत्र काकार्यमित्यादौ वितर्कः, भूयोऽपीत्यीस्वप्नेऽत्सुक्यम्, दोषाणामिति मतिः, कोपेऽपीति स्मृतिः, किं वक्ष्यन्तीति शङ्का, पीति दैन्यम्, चेत इति धृति । कः खल्बिति चिन्ता, इति स्वयं बोध्यम् । वस्तुतस्तु एतेषां पूर्वपूर्वपमर्देन परपरोदयः शत्रलता ।
मुरु रसेऽपि त्वं प्राप्नुवन्ति कदाचन । ( सू० का० ३७, १० ) राजानुगत विवादमवृत्तनृत्यवत् । इदमयुक्तम् । तथा हि- रत्यादिसहचरणाद् व्यभिचारिणां भवतु कथञ्चन मुख्यत्वम्, सर्वथा उदासीनानां भाव - प्रशमादीनां [५.१५२] मुख्यत्वं न संभवति, मानाभावात् ।
अनुखानाभसंलक्ष्यक्रमव्ययस्थितिः परः ॥ (मू० का० ३७, उ० ) शब्दार्थी भयशक्त्युत्थस्त्रिधा स कथितो ध्वनिः । (मू० का० २८, पू० )
अनुखानः अनुरणनं तदाभस्तत्सदृशः संलक्ष्यः क्रमः पौर्वापर्यम्, अर्थाद् व्यञ्जकेन सह, यस्य एवंविधस्य व्ययस्य स्थितिर्यस्य स इत्यन्वयः । यथा ध्वनि-प्रतिध्वन्योः क्रमो लक्ष्यते तद्वद्वत्वलङ्कृति तद्व्यञ्जकयोरित्यर्थः । स च शब्दशतयुद्भवः, अर्थशक्त्युद्भवः, उभयशतयुद्भवश्चेति त्रिविधः । तत्र शब्दा यत्र परिवृर्ति न सहन्ते स शब्दशक्तयुद्भवः । उभयोरपि तदन्योऽर्थशतयुद्भवः । यत्र केचन शब्दाः परिवृत्तिसहिष्णवः केचिदन्यथा,
१ स्थितिस्तु यः । मुद्रितपाठः ।

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130