SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ काव्यप्रकाशखण्डन म पन्न दुःखं न सुखं न चिन्ता न द्वेषरागौ न च काचिदिच्छा। रसः प्रशान्तः कथितो मुनीन्द्रः सर्वेषु भावेषु शमप्रधानः ।। एवं वीर-रौद्योन भेदः, विभावादिसाम्यात् । न च स्थायिभेद एव भेदकः, तस्यापि नियामकमुखप्रेक्षितत्वात् । यत् तु रक्तास्यनेन्नता रौदे युद्धश्रीरात् तु भेदिनी ।' इत्याहुः, तन्न । क्रोधसञ्चारिणि चीरे तस्याः सुलभत्वेन भेदकत्वानुपपः । न च रौद्रे अविवेकत्वस्य वीराद् भेदकरय संभवाद् भेद इति वाच्यम् । क्रोधसञ्चारिणि वरिऽप्यविवेकत्वस्य संभवात् । वानवारादीनां प्रभावातिशयवर्णन एव कवीन तात्पर्यमिति न तेषां रसत्वम् । एवं वात्सल्यनामाऽपि न रसः । भावेनैव गतार्थखात् । ननु कथं अजविलापादिकं कविभिर्वर्ण्यत इति चेत्, उच्यते- तेषां अज-महीपतिप्रभृतीनां स्वस्वप्रियानुरागप्रकर्षप्रतिपत्त्यर्थम् । अत एव च अजमहीपतेः खभियां इन्दमतीं प्रति देहत्यागः कालिदासेन वर्णितः । एवं शान्तस्यापि वर्णनं मुमुक्षूणां वैराग्यातिशयप्रतिपत्तये । एवं भयातिशयवर्णनं तचयक्तीनां मार्दयप्रतिपादनाय । वस्तुतस्तु कविमिः खशक्तिप्रदर्शनार्धमेव पद्मबन्धाबन्धादिनिर्माणबत् तत्र तत्र प्रवर्त्यत इति । __ अथ भावस्वरूपम् - रतिर्देवादिविषया व्यभिचारी तथाञ्जितः। (मू. फा० ३५, उ०) भावः प्रोक्तः। आदिग्रहणात् मुनि-नृप-पुत्रादिविषया । अञ्जितो व्यञ्जित इत्यर्थः । व्यभिचारिणो ब्रूते - निर्वेद-ग्लानि-शङ्काऽऽख्यास्तथाऽसूया-मद-श्रमाः। आलस्यं चैव दैन्यं च चिन्ता मोहो मदस्मृतिः ।। (मू• का. ३१) ब्रीडा चपलता हर्ष आवेगो जडता तथा । गर्यो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ (मू० का ३२) सुप्तं विरोधोऽमर्षश्च अवहित्यमथोग्रता । मातियाधिस्तथोन्मादस्तथा मरणमेव च ॥ (मू० का ३३) त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः।। त्रयस्त्रिंशदमी भावाः समाख्या[प. १४.२]तास्तु नामतः॥ (मू. का. ३४) बलस्यापचयो ग्लानिः । शताऽनिष्टसमन्वयः, अनिष्टसंभावनम् । परोत्कर्षाक्षमाऽसूया । अनर्थातिशयाच्चतस्याऽऽवेगः संभ्रमो मतः । कोप एव स्थिरतरोऽमर्ष इति कथ्यते । अव. हिस्थमाकारगोपनम् । अर्थनिर्धारणं मतिः । औपातिकर्मनाक्षेपः बासः कम्पादिकारकः । पूर्वापरविधारोत्थं मयं त्रासाद् पृथग् भवेत् ॥ 'स्मृतितिः' इति मुद्रितपायः ।
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy