Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
काव्यप्रकाशलण्डन इत्यल्पेतरकल्पनाकवलितस्वान्ता निशान्तान्तरे
बाला वृत्वविवर्तनव्यतिकरा नाप्नोति निद्रां निशि ॥ एषा विरहोत्कण्ठिता । अन्यत्र प्रवासे नायिकान्तरगृहे वा तत् तावदलीकमेव तत्कथाऽपि नास्ति । नापि कश्चिदीग् एतस्य सुहृन्मित्रं यो मां नेच्छति न सहते यनिषिद्धो मागच्छेदिति भाषः । शीनं च नागतः कोऽयं विधेः प्रक्रमः ! विधेर्दवस्य प्रक्रम भारम्भः । कोऽयमित्यननुभूतपूर्वः । इत्थं बहुवितकर्मस्तं मनो यस्याः, वृत्तविवर्त्तनं उद्धृत्तपरिवर्तनं शय्यायां परिवृत्तिः, तस्य व्यतिकरः सम्बन्धो यस्याः सा । निशान्तान्तरे गृहाभ्यन्तरे वाला तन्वी निद्रा सुप्ति निशि रात्रौ नाप्नोति नाधिगच्छतीत्यन्वयः । इDहेतुकमुदाहरति
सा पत्युः प्रथमापराधसमये सख्योपदेशं विना
नो जानाति सविभ्रमानवलनावक्रोक्तिसंसूचनम् । स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला
बाला केवलमेव रोदिति लुठल्लोलोदकरश्रुभिः ॥ छठन्तो लोला अलका येषु तैः अश्रुभिः, पर्यस्ते व्याकुलीकृते नेत्रोत्पले यस्याः सा बाला केवलमेव रोदितीत्यन्वयः । सख्या भावः सख्यं तेनोपदेशः । नारायणमट्टास्तु 'सल्या इति पछी एकादेशः प्रामादिकः' इति पेटुस्तश्चिन्त्यम् । अन्न पत्युरन्यासनाद् बालाया ईयो । प्रवासहेतुकमुवाहरति
प्रस्थानं वलयैः कृतं प्रियसखैरौरजस्रं गतं
धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः । यातुं निश्चितषेतसि प्रियतमे सधै समं प्रस्थिताः
गन्तव्ये सति जीवित ! प्रिय ! सुहृत्सार्थः किमुत्सृज्यते ॥ वलयैरिति तेन कार्थम् । अत्राणामपि हृदयस्थितत्वेन प्रियसखत्वम् | निश्चितचेतसि नो गन्तुमुद्यते । जीवितेति प्रियेति सम्बुद्धिः, [प. १२.३] कान्तस्येव तब त्यक्तुमुचितत्वात् । शापहेतुफमुदाहरति
स्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया___मात्मानं ते चरणपतितं यात्रदिच्छामि कत्तम् । अनस्तावन्मुहुरुपचितैदृष्टिरालुप्यते मे
क्रूरस्तस्मिन्नपि न सहते सममं नौ कृतान्तः ॥ कुपिताया लौहित्यौचित्लात् धातुरागैरिस्युक्तम् । अत्रेच्छासमयस्सरणोद्रितविरजनिताशुभिदृष्टिलोपस्तेन लिखन-पादपतनयोरप्यनिर्वाहः । अर्थान्तरं न्यस्पति-क्रूर इति कृतान्तो दैवं तदेव कृतान्तो यमः । 'कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु' इत्यनुशासनात् । अत्र

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130