Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 39
________________ चतुर्थ उल्लास शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनै निद्रान्याजमुपागतस्य सुचिरं निर्वये पत्युमुखम् । विश्रब्धं परिचुम्ब्य जालपुलकामालोक्य गण्डस्थली लजानम्रमुखी नियेण हसता वाला चिरं चुम्बिता ॥ शून्यमित्यादिना उद्दीपनातिशयः, दुम्बनप्रवृत्तियोग्यता च ध्वन्यते । एवं वासगृहमित्युपकरणसंपत्तिः । विलोक्य निपुणं निभाल्य, सहचरनिभृतत्वशङ्कया, किञ्चित् न तु सर्वतः, निद्राभाभिया, [५० ११.१] शयनादुस्थायेत्युत्कण्ठातिशयो ध्वन्यते । शनैर्वलयादिकाणो यथा न स्यात् । निद्राव्याजमुपागतस्येत्यनेन तदीयधाष्टाभिधानम् , पत्युमुखमित्यनेन युझानुरागित्वम् , विश्रब्धमित्यनेन अनुरागातिशयादविमृश्यकारित्वम् । नम्रमुखी न तु नामितमुखी, लज्जातिशयात्' तथा व्याकुलाऽभूत् येन मुखावनामनेऽपि न स्वातन्त्र्यम् । चिरमित्यनेन लज्जापगमः संभोगवीकारश्च व्यज्यते । हसता तव निखिलमेव रहस्यमवगतमिति हासः । रजत इति लज्जा पृथक् पदम् , ततो मुखनमनलज्जनक्रियापेक्षया समानकर्तृकत्वेन, आलोअयेत्यत्र कत्वोत्पत्तिः। .. अपरस्त्वमिलापविरहेाप्रवासशापहेतुकः पञ्चविधः । स च सङ्गमप्रत्याशाकालीनस्तदनुत्पादः । अभिलाषः इच्छा, देशैक्येऽपि गुर्वादिपारतन्ध्यं विरहः । देशैक्येति विशेषणादस्य प्रवासतो भेदः । अन्यसङ्गिनि प्रिये कोपः ईर्ष्या, प्रवासो वैदेश्यम् , मुन्यादिनियङ्गणं शापः । अत्र हेतुः पूर्ववर्ती, अमिलापस्यानुत्पादकत्वेऽपि पूर्ववर्तित्वं नियतमेव सिद्धम् , इच्छाविरहात् । क्रमेण उदाहरणानि -- प्रेमाः प्रणयस्पृशः परिचयादुद्गाढरागोदयाः तास्ता मुग्धदृशो निसर्गचतुरा चेष्टा भवेयुर्मयि । यास्त्वन्तःकरणस्य बाह्यकरणव्यापाररोधी क्षणा दाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः ॥ प्रणयः प्रेमैव कष्टापन्नम् । परिचयोऽत्यन्तसंपर्कः । केचित् तु प्रेम खेहः स एव प्रकृष्टः सन् प्रणयः उच्यते । स एव परिचयातिशयेन रञ्जनसमो राग इत्याहुः । भवेयुरिति प्रार्थनायो लिङ् । यास्त्राशंसापरिकल्पिताखपि अन्तःकरणस्य आनन्दसान्द्रो लयो भवतीत्यन्वयः । रोधीत्यत्रावश्यके णिनिः । निसर्गः स्वभावः, आशंसा इच्छा, लयस्तन्मयत्वम् , व्यापारः पटुवेन खसविषयमाहित्वम् । . विरहहेतुकमुदाहरति-- .. अन्यत्र जतीति का खलु कथा नाप्यस्य ताहा सुहृद् .. यो मां [५० ११.२] नेच्छति नागतश्च सहसा कोऽयं विधेः प्रक्रमः। का० प्र०३

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130