Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
चतुर्थ उल्लास अभिघामूलमाह -
विवक्षितं चान्यपरं वाच्यं यत्रापरस्तु सः। (मू. का .., . अन्यपरं व्ययनिष्ठम् । तदाक्षेपकत्वेन तत्र विश्रान्तमिति यावत् । एतस्य विवक्षितान्यपरवाच्यस्य द्वौ भेदौ- एकोऽसंलक्ष्यक्रमव्यङ्गयो द्वितीयः संलक्ष्यकमन्यन्यः । अत्र संलक्ष्येति न खलु विभावानुभावसंचारिण एवं रसः, अपि तु रसस्तैः प्रत्याय्यत इति विमावादेर्व्यञ्जकस्य रसस्य व्यङ्ग्यस्यास्ति पौर्वापर्यक्रमः स न लक्ष्यत इत्यर्थः । आखादेन शटिति चित्ताकर्षणात् कालसौक्ष्म्याच । तत्र च
रसभाव-तदाभासभावशान्त्यादिरक्रमः। भिन्नो रसाचलङ्कारादलङ्कार्यतया स्थितः ॥ (मू० का० २६) अक्रमः असंलक्ष्यक्रमव्ययः, आदिमदणाद् भावोदयभावसन्धिभावशवलत्वानि गृह्यन्ते । गुणीभूतव्यथेति व्याप्तिवारणाय मिन्नेति हेतुमाह - अलकार्यतया स्थित इति प्रधानतया यत्र स्थितो रसादिस्तत्रालङ्कार्यः । अन्यत्र तु प्रधाने वाक्यार्थे यत्राङ्गभूतो रसादिस्वन्न गुणीभूतव्यद्य रसवत् प्रेयऊर्जखित्समाहितादयोऽलङ्काराः । स्थिरः स्थिरतामापन्नः तेन अशा बाध्यता वा प्राधे रसाद न तथात्वमिति । रसवदितीवार्थे वतिः । अङ्गभूतस्य रसख परि. पुष्ट्यभावाद् रसतुल्यत्वात् । प्रेय इति भावस्याङ्गत्वे समाहितमिति मन्तव्यम् । तत्र रसखरूपमाह -
कारणान्यथ कार्याणि सहचारीणि यानि तु । रत्यादेः स्थायिनो लोके तानि चेन्नाव्य-काव्ययोः ।। (मू. का. २७) विभावानुभावास्तत् कथ्यन्ते व्यभिचारिणः।
व्यक्तः स तैर्विभावाद्यैः स्थायी भावो रसः स्मृतः ॥ (मू० का० २८) 'कारणानि' राम-सीतादीनि, परस्परानुरागे परस्परकारणानि, तस्योद्दीपनकारणानि उद्यानादीनि. अथश्चार्थे. कटाक्षादीनि कार्याणि, लज्जा-हास्यादीनि सहचारीणि रत्यादेरुपबायकानि. सामग्रीसंपातेन रत्यादिभिः सहचरणात् । 'सहकारीणी'ति तु [५० १०.1] पाठे रत्यादेरेकरूपस्य तत्चद्विचित्रसितरुदितादिकार्यजननयोगे सामग्रीवैचित्र्यापादकानि ।
विभावा' इति । से तु द्विधा-आलम्बनविभावा नायिकादयः, उद्दीपनविभावा उद्यानादयः इति । ननु कारणादिशब्दसत्त्वे कथं विभावादिसंज्ञेति चेत्, उच्यते-सामाजिकनिष्ठरत्यादीनां आराध्यत्वेन ज्ञाता[:] सीतादयो, न ते कारणादयो येन तथा स्युः । तेषां च विभावानुमावसञ्चाराणां त्रयव्यापारवत्त्वाच्च, तथाविधसंज्ञाः, तेषां च व्यापाराणा रत्यादेरीषप्रकाशः स्फुटतरप्रकाशः स्फुटतमप्रकाशः फलम् । विगलितवेद्यान्तरत्वेन स्थितिः, पुरस्फुर

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130