Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
तुतीय उल्लास अकस्मादस्याः कुत एवं श्रमः इति तर्कयन्ती सखी प्रतीयमुक्तिः । अत्र पृथुलजरूकुम्भवहनपूर्वकत्वरितगमनजन्योऽयं श्रमः, नान्यथा शतिष्ठाः- इति रतगोपनं वयाः , पुंश्चलीत्वं वैशिष्टयम् । कुलवधूक्ताचेक्मप्रतीतेः। बोद्धन्यवैशिष्ट्यात् यथा. उपकृतं बहु तत्र क्रिमुच्यतां सुजनता भवता प्रतिपादिता ।
विद्धदीदृशमेव सदा सखे ! सुखितमास्थ ततः शरदां शतम् ॥ एतदपकारिणं प्रति विरोधलक्षणया कश्चन वक्ति । अत्रापकारातिशयो व्ययः । गालोथा
तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां, __चने व्याधैः सार्द्ध सुचिरमुषितं वल्कलधरैः । विराटस्यावासे स्थितमा प० ८,२ नुचितारम्भनिभृतं
गुरुः खिने खेदं मयि भजति नाद्यापि कुरुषु ॥ कुपितस्य मीमयोक्तिरियम् । दृष्ट्वेति प्रति कर्मणि सम्बध्यते । तथाभूतां स्त्रीधम्मिणी दुःशासनाकृष्टकेशां च । वल्कलधेररित्यत्रास्माभिरिति विशेष्यपदं अध्याहार्यम् । आरम्भो वेषः कर्म वा । खियतेऽनेनेति खेदो मात्सर्यम् , खिन्ने ग्लाने इस्थमित्यध्याहार्यम् । प्रकारान्तरेण खिन्ने खेदभजनौचित्यानुपपत्तेः खिन्ने खेदं भजतीत्यत्यन्तानौचित्यम् । तदाह मयि न योग्यः खेदः, कुरुषु योग्य इति काका प्रकाश्यते । नन्वेवं काकाक्षिप्तत्वेन गुणीभूतव्यङ्गयमेतत् स्यात् , न तु प्रधानभूतध्वन्युदाहरणमिति वाच्यम् । सहदेव ! त्वां पृच्छामि यदेवं गुरुः [ खेदं ] करोति तत् कथमित्येवंरूपेण प्रश्नमात्रेणैव काकोर्विश्रान्तेः । अन्यथा ताशप्रभं विना खिन्ने खेदभजनस्य वाक्यार्थस्य अनुपपद्यमानस्य कुतो व्यञ्जकत्वमिति, मयि न योग्यः खेद इत्यंशे ध्वनित्वमेव । वाक्यसन्निधेर्यथा
लावण्यं तदसौ कान्तिस्तद्रूपं स बचाक्रमः ।
तदा सुधास्पदमभूद् अधुना तु ज्वरो महान् ।। अत्र तदेत्यधुनेति बाक्यविशेषवैशिष्टयेन प्रमोदातिशय-वैराग्यातिशयौ व्यज्यते । वाच्यवैशिष्टयं तु 'अइपिहुले' त्यनेनोदाहृतम् । अन्यसनिधिवैशिष्टयस्य यथा--
सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया ।
ईषनेत्रार्पिताऽऽकूतं लीलापनं निमीलितम् ।। चेष्टाविशेषस्थापीदमुदाहरणम् । अत्र जिज्ञासितः सङ्केतकालः कयाचित् निशासमयशंसिना कमलनिमीलनेन प्रकाशितः प्रस्तावाद् । यथा - गतोऽस्तमर्क इत्यनेन तत्तत्प्रकरण

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130