Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
काव्यप्रकाशखण्डन
ध्यापस्य वथा
उय णिचलणिप्पन्दा विशिणीपत्तम्मि रेहई बलाआ। निम्मलमरगजमाअणपरिहिआ शंखसुचि ॥ [पश्य विश्वलनिष्पम्पा बिशिनीपत्रे राजते वकाला।
निर्मकमस्कतमाजमपरिश्थिता शक्तिरिय ॥] निश्चलः पर्वतः तद्वदनिष्पन्देत्यर्थः । अथवा हे निश्चल! निरुधम ! इति सम्बोधनम् । पत्र निष्पन्दत्वेनाश्वस्तत्वम् । तेन जनरहितत्वम् । अतः सकेतस्थानमेतदिति कयाचित् कचि(शित प्रत्युच्यते । सम्भोगाद् विप्रलम्भस्याधिकमधुरत्वेन । पक्षान्तरमाह - अथवा मिथ्या वदसि, न त्वं तत्र गतो भूरिति व्यज्यते ।
॥ इवि पादसाह-श्रीअकबरसूर्यसहसनामाध्यापक-श्रीशत्रुञ्जयतीर्थकरमोचनाउनेकसुविधायकमहोपाध्याय-श्रीभानुचन्द्रगणिशिष्याष्टोत्तरशतावधानसाधनप्रमुदिताप० ८.१ पादसाहश्रीअकबरप्रदत्त-पु(खुस्फिहमापराभिधानमहोपाध्याय-श्रीसिद्धिचन्द्रगणिविरचिते
काव्यप्रकाशप(ख)ण्डन द्वितीय उल्लासः ।।
तृतीय उल्लासः। अथ-अर्थोऽपि व्यञ्जकस्तत्र सहकारितया मतः । (मू० का० २०, उ.) अर्थव्यञ्जनोपायमाह -
वक्तबोद्धव्यकाकूनां वाच्यवाक्यान्यसंनिधेः । (मू० का० २१, २०) प्रस्तावदेशकालादेशिष्ट्यात् प्रतिभाजुषाम् । योऽर्थस्थान्यार्थधीहेतुर्व्यापारो व्यक्तिरेव सा ॥ (मू० का. २२) बोद्धव्यः प्रतिपाद्यः । काकुव॑नेर्विकारविशेषः । वाक्यवाच्यसहितोऽन्यसनिधिरित्यर्थः । अन्यो वक्तबोद्धव्यभिचो जना, प्रस्तावः प्रकरणम् , देशो विजनादिः, कारो वसन्तादिः, वैशिष्ट्याद वैलक्षण्यात् । पञ्चम्या हेतुत्वमुक्तम् । तदभावे न्यञ्जनानुदयात् । प्रतिमा वासनाविशेषः । तेन श्रोत्रियादिषु न प्रसङ्गः । व्यक्तिरेव सा । एवकारेण व्यापारान्तर-प्रमाणान्तरसुवासः । सहेताद्यभावेन नाभिषादिः । आदिग्रहणात् चेष्टादेः परिग्रहः । अर्थस वाच्यलक्ष्यमामात्मनः, एषां च सकरे यस्योद्भटता उन्मूलो व्यवहारः ।
अइपिङलं जलकुंभ घेत्तूण समागदम्मि सहि तुरि । समसेअसलिलणीसासणीसहा वीसमामि खणं ।। [मतिपयुल जलकुम्भ गृहीत्वा सभागताऽसि सखि! परितम् । श्रमस्त्रेदसलि [क] निःश्वासनिःसहा विनमामि क्षणम् ॥]

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130