SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ काव्यप्रकाशखण्डन ध्यापस्य वथा उय णिचलणिप्पन्दा विशिणीपत्तम्मि रेहई बलाआ। निम्मलमरगजमाअणपरिहिआ शंखसुचि ॥ [पश्य विश्वलनिष्पम्पा बिशिनीपत्रे राजते वकाला। निर्मकमस्कतमाजमपरिश्थिता शक्तिरिय ॥] निश्चलः पर्वतः तद्वदनिष्पन्देत्यर्थः । अथवा हे निश्चल! निरुधम ! इति सम्बोधनम् । पत्र निष्पन्दत्वेनाश्वस्तत्वम् । तेन जनरहितत्वम् । अतः सकेतस्थानमेतदिति कयाचित् कचि(शित प्रत्युच्यते । सम्भोगाद् विप्रलम्भस्याधिकमधुरत्वेन । पक्षान्तरमाह - अथवा मिथ्या वदसि, न त्वं तत्र गतो भूरिति व्यज्यते । ॥ इवि पादसाह-श्रीअकबरसूर्यसहसनामाध्यापक-श्रीशत्रुञ्जयतीर्थकरमोचनाउनेकसुविधायकमहोपाध्याय-श्रीभानुचन्द्रगणिशिष्याष्टोत्तरशतावधानसाधनप्रमुदिताप० ८.१ पादसाहश्रीअकबरप्रदत्त-पु(खुस्फिहमापराभिधानमहोपाध्याय-श्रीसिद्धिचन्द्रगणिविरचिते काव्यप्रकाशप(ख)ण्डन द्वितीय उल्लासः ।। तृतीय उल्लासः। अथ-अर्थोऽपि व्यञ्जकस्तत्र सहकारितया मतः । (मू० का० २०, उ.) अर्थव्यञ्जनोपायमाह - वक्तबोद्धव्यकाकूनां वाच्यवाक्यान्यसंनिधेः । (मू० का० २१, २०) प्रस्तावदेशकालादेशिष्ट्यात् प्रतिभाजुषाम् । योऽर्थस्थान्यार्थधीहेतुर्व्यापारो व्यक्तिरेव सा ॥ (मू० का. २२) बोद्धव्यः प्रतिपाद्यः । काकुव॑नेर्विकारविशेषः । वाक्यवाच्यसहितोऽन्यसनिधिरित्यर्थः । अन्यो वक्तबोद्धव्यभिचो जना, प्रस्तावः प्रकरणम् , देशो विजनादिः, कारो वसन्तादिः, वैशिष्ट्याद वैलक्षण्यात् । पञ्चम्या हेतुत्वमुक्तम् । तदभावे न्यञ्जनानुदयात् । प्रतिमा वासनाविशेषः । तेन श्रोत्रियादिषु न प्रसङ्गः । व्यक्तिरेव सा । एवकारेण व्यापारान्तर-प्रमाणान्तरसुवासः । सहेताद्यभावेन नाभिषादिः । आदिग्रहणात् चेष्टादेः परिग्रहः । अर्थस वाच्यलक्ष्यमामात्मनः, एषां च सकरे यस्योद्भटता उन्मूलो व्यवहारः । अइपिङलं जलकुंभ घेत्तूण समागदम्मि सहि तुरि । समसेअसलिलणीसासणीसहा वीसमामि खणं ।। [मतिपयुल जलकुम्भ गृहीत्वा सभागताऽसि सखि! परितम् । श्रमस्त्रेदसलि [क] निःश्वासनिःसहा विनमामि क्षणम् ॥]
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy