SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ तुतीय उल्लास अकस्मादस्याः कुत एवं श्रमः इति तर्कयन्ती सखी प्रतीयमुक्तिः । अत्र पृथुलजरूकुम्भवहनपूर्वकत्वरितगमनजन्योऽयं श्रमः, नान्यथा शतिष्ठाः- इति रतगोपनं वयाः , पुंश्चलीत्वं वैशिष्टयम् । कुलवधूक्ताचेक्मप्रतीतेः। बोद्धन्यवैशिष्ट्यात् यथा. उपकृतं बहु तत्र क्रिमुच्यतां सुजनता भवता प्रतिपादिता । विद्धदीदृशमेव सदा सखे ! सुखितमास्थ ततः शरदां शतम् ॥ एतदपकारिणं प्रति विरोधलक्षणया कश्चन वक्ति । अत्रापकारातिशयो व्ययः । गालोथा तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां, __चने व्याधैः सार्द्ध सुचिरमुषितं वल्कलधरैः । विराटस्यावासे स्थितमा प० ८,२ नुचितारम्भनिभृतं गुरुः खिने खेदं मयि भजति नाद्यापि कुरुषु ॥ कुपितस्य मीमयोक्तिरियम् । दृष्ट्वेति प्रति कर्मणि सम्बध्यते । तथाभूतां स्त्रीधम्मिणी दुःशासनाकृष्टकेशां च । वल्कलधेररित्यत्रास्माभिरिति विशेष्यपदं अध्याहार्यम् । आरम्भो वेषः कर्म वा । खियतेऽनेनेति खेदो मात्सर्यम् , खिन्ने ग्लाने इस्थमित्यध्याहार्यम् । प्रकारान्तरेण खिन्ने खेदभजनौचित्यानुपपत्तेः खिन्ने खेदं भजतीत्यत्यन्तानौचित्यम् । तदाह मयि न योग्यः खेदः, कुरुषु योग्य इति काका प्रकाश्यते । नन्वेवं काकाक्षिप्तत्वेन गुणीभूतव्यङ्गयमेतत् स्यात् , न तु प्रधानभूतध्वन्युदाहरणमिति वाच्यम् । सहदेव ! त्वां पृच्छामि यदेवं गुरुः [ खेदं ] करोति तत् कथमित्येवंरूपेण प्रश्नमात्रेणैव काकोर्विश्रान्तेः । अन्यथा ताशप्रभं विना खिन्ने खेदभजनस्य वाक्यार्थस्य अनुपपद्यमानस्य कुतो व्यञ्जकत्वमिति, मयि न योग्यः खेद इत्यंशे ध्वनित्वमेव । वाक्यसन्निधेर्यथा लावण्यं तदसौ कान्तिस्तद्रूपं स बचाक्रमः । तदा सुधास्पदमभूद् अधुना तु ज्वरो महान् ।। अत्र तदेत्यधुनेति बाक्यविशेषवैशिष्टयेन प्रमोदातिशय-वैराग्यातिशयौ व्यज्यते । वाच्यवैशिष्टयं तु 'अइपिहुले' त्यनेनोदाहृतम् । अन्यसनिधिवैशिष्टयस्य यथा-- सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया । ईषनेत्रार्पिताऽऽकूतं लीलापनं निमीलितम् ।। चेष्टाविशेषस्थापीदमुदाहरणम् । अत्र जिज्ञासितः सङ्केतकालः कयाचित् निशासमयशंसिना कमलनिमीलनेन प्रकाशितः प्रस्तावाद् । यथा - गतोऽस्तमर्क इत्यनेन तत्तत्प्रकरण
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy