Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 36
________________ काव्यप्रकाशखण्डन वशात् सपनं प्रत्यवस्कन्दनावसरः इत्याद्यर्थाः प्रकाश्यन्ते । कालो वर्षादिः । देशो दूरादिः । यथा-- उपरि घनाघनपटली दूरे दयिता किमेतदापतितम् । हिमवति दिव्योषधयः कोपाविष्टः फणी शिरसि ।। अत्र काल-देशवैशिष्टयेन अनातिशयोऽभिव्यज्यते । । इति पाद सपा नी : ०२ : जा. १३न सूपसहरु लामा-आपक-[ ५० ९.१ श्रीशत्रुञ्जयतीर्थकरमौचनाद्यनकसुकुतविधापकमहोपाध्याय-श्रीभानुचन्द्रगणिशिष्याटेत्तरशतावधानसाधनप्रमुदितपादसाहश्रीअकब्बरजल्लालदीनप्रदत्त-पुस्फहमापराभिमानमहोपाध्याय श्रीसिद्धि चन्द्रगणिविरचिते काव्यप्रकाराखण्डने तृतीय उल्लासः ।। चतुर्थ उल्लासः । अथ ध्वनिमैदानाह । तत्राऽदौ लक्षणामूलमाह - __ अविवक्षितबाच्यो यस्तत्र वाच्यं भवेद् ध्वनौ । अर्थान्तरे सङ्कमितमत्यन्तं वा तिरस्कृतम् ॥ (मु० का० २४) लक्षणामूलगूढन्यन्यप्राधान्ये सति अविवक्षितं वाच्यं यत्र स ध्वनावित्यनुवादाद् ध्वनिरिति ज्ञेयः । अत्राविवक्षितं वाच्यतावच्छेदकपकारेणेति बोध्यम् । अन्यथा 'काकेभ्यो दधि रक्ष्यताम्' इत्यत्र वाच्यस्यापि विवक्षणात् तदसंग्रहः स्यात् । अर्थान्तर इति । खार्थमपरित्यज्य अर्थान्तरपरशब्दकमित्यर्थः । अत्यन्तमिति । शक्यस्य सर्वथानन्वयित्वात्, अन्वयाप्रतियोगित्वं तिरस्कार इति । तदन लक्षणामूले अर्थान्तरसमितवाच्यात्यन्ततिरस्कृतवाचौ द्वौ भेदौ ज्ञेयौ । तत्राद्यो यथा स्वामसि वच्मि विदुषां समवायोऽत्र तिष्ठति । आत्मीयां मतिमादाय स्थितिमा विधेहि तत् ॥ अत्र याच्यस्त्रानुपयुज्यमानत्वात् लक्षणैवाश्रयणीया। तथा हि-त्वां उपदेश्यम् , अहमुपदेष्टा, वच्मि उपदिशामीत्यर्या लाक्षणिकाः । तथा चावश्यबाच्यहिताहितत्वालङ्घनीयाज्ञत्वादरमाहात्वानि व्यज्यन्ते । एवं विदुषां अनन्यसाधारणज्ञानवतां समवायः परस्परसापेक्षता आशुविपक्षदूषकत्वं सर्वग्राह्मैकपक्षवं व्यक्लाम् । आत्मीयां पराप्रतार्याम् , अदुष्टपक्षोद्भावनं फलम् , स्थिति सावधानाम् , विपक्षच्छिद्रप्रेक्षकत्वं फलमित्यर्थान्तरसङ्क्रमितवाच्यत्वं स्वार्थ अपरित्यज्य परार्थावबोधकत्वं प्रथमो भेदः । द्वितीयो यथा- 'उपकृतं बहु तत्रे त्यादिना । एतदपकारिणं प्रति विपरीतलक्षणया कश्चन वक्ति । अत्र अपकारातिशयो व्यङ्ग्यः । अत्र वाच्यस्य सर्वथान्वये[प० ९.२ ]ऽप्रवेशावत्यन्ततिरस्कृतवाच्यता । अन्वयाप्रवेश एव तिरस्कारः।

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130