Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 30
________________ काव्यप्रकाशखण्डन एतावेवा(एते चैवा)जहत्वार्थ-जहत्वाथै प्रकीर्तिते ॥ तथा च 'काकेभ्यो दधि रक्ष्यता मित्यत्र 'गायों घोष' इत्यत्र च उभयरूपा चेयं शुद्धा, न गौणी । उपचारेणामिश्रितत्वात् । उपचारश्च सादृश्येन सम्बन्धेन प्रवृत्तिः (ति ः) भिन्नत्वेन प्रतीयमानयोरेक्यारोपणमिति वा । भेदान्तरमाह - सारोपाऽन्या तु यत्रोक्तो अनु(न)पछुत भेदकौ ।' स्यातां तुल्याधिकरणावारोप्यारोपगोचरौ ।। ' पूर्व शुद्धत्युक्तम् । इह त्वन्याऽशुद्धा गौणीत्यर्थः । यत्र विषयी विषयश्च अनु(न)पहुतवैषम्यौ सामानाधिकरण्येन निर्देश्येते सा सारोपा । भेदान्तरमाह - विषय्यन्त कृतेऽन्यस्मिन् सा स्यात् साध्यवसानिका ॥ (मू. का- ११, २०) ' . विषयिणा आरोप्यमाणेन अन्यमिन् आरोपविषये अन्तःकृते विषयनिष्ठासाधारणप० ५.२] 'धर्मग्रहं विना तादात्म्येन प्रत्यायिते सा लक्षणा साध्यवसानिका । यत्र विषयोऽसाधारण वर्मेण नोच्यते । विषय्येवोच्यते । परस्परं च तादात्म्याध्यासः । '. . भेदाविमौ च साहयात् सम्बन्धान्तरतस्तथा । __ गौणौ शुद्धी व विज्ञेयो लक्षणा तेन षड्विधा ॥ (मू० का० १२) गौर्वाहीको गौरेवायम् । आयुर्घत' आयुरेवेदम् । सादृश्यं सजातीयगुणवत्त्वम् , स एव सम्बन्धः । तत्त्वं च विसमवेतसमवायित्वम् । यथा गौर्चाहीक: गौरेवायमिति । अत्र गौणभेदयोस्ताद्रूप्यप्रतीतिः । सर्वथैवाभेदावगमश्च प्रयोजनम् । अत्र गोसादृश्यं लक्ष्यतावच्छेदकं तेनैव प्रकारेण गोशब्देन वाहीको बोध्यत' इति केचित् । अपरे तु 'गोत्वेनैव गोशब्देन वाहीको बोध्यते । यथा मुखं चन्द्र इत्यादावपि चन्द्रत्वादिनैव मुखप्रतीतिः' इत्याहुः । न चायोग्यताज्ञानात् कथं एतादृशी घीरिति वाच्यम् । 'अत्यन्तासत्यपि-पर्थे ज्ञानं शब्दः करोति हि' इति न्यायात् । आहार्यारोपाद् वा तत्संभवात् । साश्यासादृश्यादन्यत् कार्य-कारणभावादिसम्बन्धान्तरम् । यथा आयुर्घतम्, आयुरेवेदम् । अत्रान्यवैलक्षण्येन चाव्यभिचारेण च तत्कार्यकारित्वं फलम् । एवमन्यत्रापि बोयम् । तया लक्षणया प्रवर्चत इति लाक्षणिकः शब्दः । __ अथ व्यञ्जको निरूप्यते- 'शब्दोषव्यञ्जक' इति । इदमनुपपन्नम् । व्यञ्जनायां प्रमाणामावात् । तथा हि - यत्र लक्षणा मूलध्वनिरभ्युपगम्यते तत्र तात्पर्यानुपपत्त्या शैत्यपावनत्यादिविमुनियपुस्तकेषु तु पुनरेषः रेकाई ईक्पालामको लभ्यते "सारोपाऽन्या तु यत्रोक्तो विषयी विषयस्तथा।" लोकार.. 'तत्र प्रयोजनवती पद्विधा । एका उपादानरूपा । भन्या लक्षणरूपा शुद्धा । एते मजहस्ताी बहरमार्था च । तथा सारोपण । साध्यवसामा शुद्धा गौणी च । २ गोडशो वाहीक इत्यर्थः । सराश्यसम्बन्धेन लक्षणा गौणी । हर्ष अमेदेन लक्षणा मुख्या । ४ यत्र लक्ष्याथैखाभिष्याकया सा वक्षणाभूलम्वनिः । इति मूलादर्श एताः टिप्पम्यः । आदशैं 'स्वसमवेतसमवेतसमवामिसमादित्वं' एतादृषी पंसिर्लभ्यते।

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130