________________
काव्यप्रकाशखण्डन एतावेवा(एते चैवा)जहत्वार्थ-जहत्वाथै प्रकीर्तिते ॥ तथा च 'काकेभ्यो दधि रक्ष्यता मित्यत्र 'गायों घोष' इत्यत्र च उभयरूपा चेयं शुद्धा, न गौणी । उपचारेणामिश्रितत्वात् । उपचारश्च सादृश्येन सम्बन्धेन प्रवृत्तिः (ति ः) भिन्नत्वेन प्रतीयमानयोरेक्यारोपणमिति वा । भेदान्तरमाह -
सारोपाऽन्या तु यत्रोक्तो अनु(न)पछुत भेदकौ ।'
स्यातां तुल्याधिकरणावारोप्यारोपगोचरौ ।। ' पूर्व शुद्धत्युक्तम् । इह त्वन्याऽशुद्धा गौणीत्यर्थः । यत्र विषयी विषयश्च अनु(न)पहुतवैषम्यौ सामानाधिकरण्येन निर्देश्येते सा सारोपा । भेदान्तरमाह - विषय्यन्त कृतेऽन्यस्मिन् सा स्यात् साध्यवसानिका ॥
(मू. का- ११, २०) ' . विषयिणा आरोप्यमाणेन अन्यमिन् आरोपविषये अन्तःकृते विषयनिष्ठासाधारणप० ५.२] 'धर्मग्रहं विना तादात्म्येन प्रत्यायिते सा लक्षणा साध्यवसानिका । यत्र विषयोऽसाधारण
वर्मेण नोच्यते । विषय्येवोच्यते । परस्परं च तादात्म्याध्यासः । '. . भेदाविमौ च साहयात् सम्बन्धान्तरतस्तथा ।
__ गौणौ शुद्धी व विज्ञेयो लक्षणा तेन षड्विधा ॥ (मू० का० १२)
गौर्वाहीको गौरेवायम् । आयुर्घत' आयुरेवेदम् । सादृश्यं सजातीयगुणवत्त्वम् , स एव सम्बन्धः । तत्त्वं च विसमवेतसमवायित्वम् । यथा गौर्चाहीक: गौरेवायमिति । अत्र गौणभेदयोस्ताद्रूप्यप्रतीतिः । सर्वथैवाभेदावगमश्च प्रयोजनम् । अत्र गोसादृश्यं लक्ष्यतावच्छेदकं तेनैव प्रकारेण गोशब्देन वाहीको बोध्यत' इति केचित् । अपरे तु 'गोत्वेनैव गोशब्देन वाहीको बोध्यते । यथा मुखं चन्द्र इत्यादावपि चन्द्रत्वादिनैव मुखप्रतीतिः' इत्याहुः । न चायोग्यताज्ञानात् कथं एतादृशी घीरिति वाच्यम् । 'अत्यन्तासत्यपि-पर्थे ज्ञानं शब्दः करोति हि' इति न्यायात् । आहार्यारोपाद् वा तत्संभवात् । साश्यासादृश्यादन्यत् कार्य-कारणभावादिसम्बन्धान्तरम् । यथा आयुर्घतम्, आयुरेवेदम् । अत्रान्यवैलक्षण्येन चाव्यभिचारेण च तत्कार्यकारित्वं फलम् । एवमन्यत्रापि बोयम् । तया लक्षणया प्रवर्चत इति लाक्षणिकः शब्दः । __ अथ व्यञ्जको निरूप्यते- 'शब्दोषव्यञ्जक' इति । इदमनुपपन्नम् । व्यञ्जनायां प्रमाणामावात् । तथा हि - यत्र लक्षणा मूलध्वनिरभ्युपगम्यते तत्र तात्पर्यानुपपत्त्या शैत्यपावनत्यादिविमुनियपुस्तकेषु तु पुनरेषः रेकाई ईक्पालामको लभ्यते
"सारोपाऽन्या तु यत्रोक्तो विषयी विषयस्तथा।" लोकार.. 'तत्र प्रयोजनवती पद्विधा । एका उपादानरूपा । भन्या लक्षणरूपा शुद्धा । एते मजहस्ताी बहरमार्था च । तथा सारोपण । साध्यवसामा शुद्धा गौणी च । २ गोडशो वाहीक इत्यर्थः । सराश्यसम्बन्धेन लक्षणा गौणी । हर्ष अमेदेन लक्षणा मुख्या । ४ यत्र लक्ष्याथैखाभिष्याकया सा वक्षणाभूलम्वनिः । इति मूलादर्श एताः टिप्पम्यः । आदशैं 'स्वसमवेतसमवेतसमवामिसमादित्वं' एतादृषी पंसिर्लभ्यते।