Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 28
________________ काव्यप्रकशिखण्डन अर्थचित्रमाह- विनिर्गतं मानदमात्ममन्दिराद् भवत्युपश्रुत्य यदृच्छयाऽपि यम् । ससंभ्रमेन्द्रद्वतपातितार्गला निमीलिताक्षीव मियाऽमरावती ॥ मानदमिति शत्रूणां मानस्य खण्डकं मानस्य दातारं हयग्रीवदैत्यं खगेहात् प्रस्थित श्रुत्वाऽपि भिया अमरावती निमीलितनेत्रेच भवति । कीदृशी ! ससंभ्रमेण सभयेनेन्द्रेण हृतं शीघ्रं पातिता दत्ता अर्गला द्वारदण्डो यस्याः सा तादृक् । "संभ्रमः साध्वसेऽपि स्यात् संवेगादरयोरपि' - इति विश्वः । अत्र तूत्प्रेक्षालङ्कारः । परन्तु रसादी कथं तात्पर्यविरोऽस्फुटतरत्वं वा तन्न ज्ञायते । हयग्रीवस्य वर्णनीयत प्रभावस्य स्फुटप्रतीतेः । अत्र केचित् - 'चित्रं न काव्यभेदः । व्यङ्ग्यस्य प्राधान्येन प्रतीतो ध्वनित्वं तदन्यथागुणीभूतत्वमिति प्रकारान्तराभावादिति । तन्न । वाच्य वाचकवैचित्र्यप्रतीतिव्यवहितप्रती[ति]करसवत्त्वस्यास्फुटव्यङ्ग्यत्वस्य तृतीयप्रकारस्य संभवात् । ननु रसध्वनित्वादिना अयं तृतीयविभागः कृतः । स च नोपपद्यते । तथा हि- एतेषु त्रिषु सर्वत्र रसादिकं प्रतीयते ने वा । नान्त्यः, तदा यत्र रसादिकं न प्रतीयते तत्र काव्यत्वविरहापत्तेः । नाद्यः, तदा कथं ध्वनित्वादिविभागः ? । न च मध्यमे व्ययस्याप्राधान्याद् विभाग इति वाच्यम् । अन्तरालिकव्ययस्याप्राधान्येऽपि तस्याकिश्चित्करत्वेन चमत्कारापेक्षया सर्वेषां ध्वनिलसंभवात् । अथ चित्रे गुणालङ्कारा हितचमत्कारेण रसस्तिरोधीयत इति चित्रत्वम्, इति चेत्, नं, अनवकोघात् । तिरोधीयत इत्यस्य कोर्थः । रसादेः प्रतीतिप्रतिबन्धो विलम्बेन प्रतीतिवी । नाथः, तथा सति काव्यत्य विरहापत्तेः । नान्त्यः, गुणालङ्कारा हि रसोद्बोधकाः । [ १० ४.२ ] तथा च तज्ज्ञानतदाहितचमत्कारान्तरं रसोद्वोघो युज्यत एवेति कथं न ध्वनित्वम् ? अत एव रसध्वनावपि गुणालङ्काररचना साधीयसी महाकवीनां दृश्यते । यथा --- गच्छति पुरः शरीरं धावति पश्चादसंस्थितं चेतः । चीनांशुक्रमिष केोः प्रतिवार्त नीयमानस्य ॥ इत्यत्र । ननु तर्हि 'स्वच्छन्दे' त्यादावपि पूर्वोक्तपद्यवद् ध्वनित्वे उत्तमत्वं स्यात् इति चेन्न । अनुप्रासानामसमीचीनत्वेन तथाविधगङ्गाविषयक भावोत्कर्षवर्णनाविरहाच्चानुत्तमत्वात् । अत एव महिमभङ्गानामस्मिन् पक्ष एव पक्षपातः । ॥ इति पादसाह श्री अकव्यरसूर्यसहस्रनामाध्यापक श्रीशत्रु अयतीर्थंकर मोचनाचने कसुकृत विद्यापकमहोपाध्याय - श्री भानुचन्द्रमणिशिष्याष्टोत्तरशताव घानसाधन प्रमुदित पादसाह श्री अकब्रजलालदीनप्रदत्त-षु (खु) स्फट्ट मापरामि धाग महोपाध्याय - श्री सिद्धिचन्द्रमणिविरचिते काव्यप्रकाश (ल) ण्डने प्रथम उल्लासः ॥ - ॐ '

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130