Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
प्रथम उल्लास 'तदन्तिकमेव' इत्येवकारो गताऽसीत्यनन्तरं योज्य' इत्याहुः । अत्र त्वय्यकृतज्ञायां मान्धवबुद्ध्या यद् विश्वसिमि, यत्र तत्र दुर्विदग्धे दृढमनुरक्तासि, तत् युक्तमेव । मय्येवंविधवञ्चनपात्रत्वमितीहेितुकविप्रलम्भभेदसंचारिनिवेदध्वनिः, तदनुगुणश्च दूतीसंभोगः, चन्दनच्यवनादीनां च वाच्यानां [५० ३.२ ] परिरम्भचुम्बनादीनां संभोगोत्कर्षद्वारेणेाया उत्तेजकानां निवेदोस्कर्षकत्वमवसेयम् ।
अताशि गुणीभूतव्यङ्ग्यं व्याये तु मध्यमम् । (भू. का० ५, पू०) व्यङ्ग्ये वाच्यात् अनतिशायिनि अधिकचमत्काराकारिणि गुणीभूतव्यजयं तन्मध्यम काव्यम् । चित्रान्यत्वेऽपीति विशेषणम् । तेन चित्रे नाव्याप्तिः । उदाहरणम् -
ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम् ।
पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ॥ अत्र व ललितागृहे दचसङ्केता नागतेति व्यङ्ग्यं गुणीभूतम् , तदपेक्षया वाच्यस्यैव चमत्कारित्वात् ।
अत्र व्यायेन सङ्केतभनेन विप्रलम्मामासस्य वाच्यवदनकान्तिमा लिन्यमुखेनैव परिपोषणमिति तन्मुखप्रेक्षित्वात् तस्य गुणीभूतत्वमिति । आन्तरालिकन्यक्क्यापेक्षया गुणीमूतव्यङ्ग्यत्वम् , रसापेक्षया रसध्वनित्वमित्यवधेयम् ।
शब्दचित्रं वाच्यचित्रमव्ययं त्वयरं स्मृतम् ॥ (मू० का० ५, उ०) । अव्ययं चित्रमिति सामान्यलक्षणम् | शब्दचित्रं वाच्यचित्रमिति विभागः । चित्रमिति गुणालङ्कारयुक्तम् । यत्र तयोरेव प्राधान्येन चमत्कारकारित्वमित्यर्थः । अन्य स्फुटप्रतीयमानव्यानरहितम् । अवर अधमम् । तत्र शब्दचित्रमाह -
खच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा
मूर्छन्मोहमहर्षिहर्षविहितस्नानाहिकाऽहाय वः । भिन्यादुद्यदुदारदर्दुरदरी दीर्घाऽदरिद्रद्रुम
द्रोहोद्रेकमहोर्मिमेदुरमदा मन्दाकिनी मन्दताम् ॥ मन्दाकिनी वः युष्माकं अह्राय झटिति मन्दतां भिन्यादित्यन्ययः । खच्छन्दं स्वाधीनं न तु वातादिपरतत्रम् । उच्छलदित्यम्घुविशेषणम् । कच्छे जलसमीपे तरकैः खननात् यत्तुहरं बिलं छातमल्पं तदितरत् छटा परम्परा तया मूर्छन् प्रादुर्भवन् मोहो वैचित्यं विस्मयो वा येषाम् । दर्दुरः पर्वतविशेषः तस्य दर्या गुहायां दैर्ध्य यस्यास्तां मित्वा झटिति जलनिर्गमनेन दैर्य न तु तत्र तया जलस्थगनं तेन वेगातिशयः । केचित् तु 'मन्दाकिनी [प० ४.१ ] गा, दर्दुरो भेको न तु पर्वतविशेषः, तस्य दक्षिणदिगिरित्वेन गङ्गासम्बन्धाभावात्' इत्याहुः । अदरिद्राः परिणाहोच्छायादिवन्तः, द्रोहः पातनं उद्रेक आधिक्यं तन्मयास्तद्युक्ता ये तरङ्गाः त एव निबिडः स्निग्धो वा भदोऽहमारो यस्याः ।

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130