Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 31
________________ द्वितीय उल्लास शिष्टतीरे लक्षणया विशिष्टार्थपतीतिर्भविष्यति । तदर्थ किं व्यञ्जनाकल्पनेन ! । न च शक्यस्य विशिष्टेन सह एकसम्बन्धाभावात् कथं विशिष्ट लक्षणेति वाच्यम् । यस्किश्चिदेकसम्बन्धस्य ज्ञानविषयत्वादेवतुं शक्यत्वात् । अस्मिन् पसे रूढिरिव प्रयोजनं विना लक्षणेत्यवघेयम् । मभिषामूलध्वनौ तु नानार्थि स्थले - भद्रात्मनो दुरधिरोहतनोविशालवंशोचते कृतशिलीमुखसंग्रहस्य । यस्खा.प. ६.१]नुपाठवगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोऽभूत् ।। यस्य करः शयः शुण्डा वा, सततं दानं वितरणं मदो वा, तस्याम्बुनः सेकेन सुन्दरोऽभूत् । कीदृशस्य भद्रः श्रेष्ठः आत्मा यस्य, भद्रजातीयस्पेत्ति वा । . "मदो कदे नपे रामवरे मेरुकदम्बके । हसिजात्यन्तरे भद्रो वाच्यवच्छेष्ठसाधुनः ॥" - इति विश्वः । दुरधिरोहतनोः दुर्लभदर्शनस्य दुरारोहस्य वा, विशाले वंशे अन्ववाये पृष्ठोपरिमागे वा, उमतिर्यस्य स तस्य । "वंशो वेणौ कुले वर्ग पृष्ठस्यावयवेऽपि च ।" - इति विश्वः । तमा, कृतः शिलीमुखानां बाणानां मृशाणां वा सटहो येन स तस्य । ___"शिलीमुखोऽलि-बाणयोः ।" - इति विश्वः । अनुपप्लवगतेः निरुपद्ववचेष्टितस्य स्थिरगमनस्य वा । ___ "उपप्लवः सैहिकेये विश्लवोत्पातयोरपि ।" - इति विश्वः । परवारणस्य परेषा नियन्तुः, उत्कृष्टहस्तिनो वा इत्यक्षरार्थः । इत्यादौ स्थले राज-गजोमयार्थ एवं फलबलात् तात्पर्यग्रहादुमयप्रतीतिर्भविष्यति किं व्यञ्जनया । नानादिन्यत्र तु मुख्यार्थबाधे तत्तदर्थेषु रसादिषु तात्पर्यानुपपत्त्या पूर्ववत् लक्षणैव । यत् तु तसद् वर्णानां तत्सद् रसन्यञ्जकतया व्यञ्जनाऽवश्यमाश्रयणीयेति तदतीवतुच्छम् , अनभ्युपगमपराहतत्वात् । वस्तुतस्तु नाट्यादिदर्शनजन्यसुखविशेषस्यैव रसत्वस्य वक्ष्यमाणत्वेन तस्य व्यवस्वाभावात् , अपि तु साक्षात्कारविषयत्वात् ।। अथ 'रुचिं कुर्वि'त्यादावसभ्यार्थोपस्थापकत्वेन व्यञ्जना स्वीकर्तव्या इति चेन्न । अंपशान्तरवत् तस्यापि तदर्थोपस्थापकत्वात् । अथ द्वयं गतं संप्रति शोचनीयतां समागमग्रार्थनया कपालिनः । इत्यत्र पिनाक्यादिपदवलक्षण्येन कपाल्यादिपदानां व्यञ्जनां विना शिवनिन्दाबोधकत्वाभावात् कथं काव्यानुगुणत्वम् । इति चेत्, मैवम् ; तत्र योगबलात् कपालिपदस्य कपालित्वरूपशिव. प्रत्यायकत्वेन काव्यानुगुणस्वात् । वस्तुतस्तु अनुमानेन व्यञ्जनाऽन्यथासिद्धा । तथा हि - । यया नगरीपदस्य पसे शमिनासि तथापि शक्तिभ्रमेण वरपदात् तदुपस्थिति यते । तथैवात्रापि शक्किममात् दुपस्थितिर्भविष्यतीत्याशयः । का०प्र०२

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130