________________
महोपाध्याय-श्रीसिद्धिचन्द्रगणिविरचितं काव्यप्रकाशखण्डनम् ।
॥ ऐं नमः । महोपाध्याय-श्रीमानुचन्द्रगधिगुरुभ्यो नमः ॥ श्रेयःश्रियं तनुमतां तनुतां स शम्भुः श्रीअश्वसेनधरणीरमणाजन्मा । उत्कण्ठिता त्रिपथगानिमतस्त्रिमूर्त्तिालोकते त्रिजगतीमिव यस्य कीर्तिः॥१
जीयाच्छीमदुदारवाचकसभालङ्कारहारोपमो
लोके संप्रति हेममरिसदृशः श्रीभानुचन्द्रश्चिरम् । श्रीशत्रुञ्जयतीर्थशुल्कनिवह्मत्याजनोद्यधशाः
शाहिश्रीमदकबरापित 'म हो पा ध्या य' दृप्यत्पदः ॥२ शाहेरफम्बरधराधिपमौलिमौलेश्चैतःसरोरुह विलासषडंदितुल्यः । विद्वच्चमत्कृतिकृते बुधसिद्धिचन्द्रः काव्यप्रकाशविकृतिं कुरुतेऽस्य शिष्यः ॥ ३ .
मापाः कापि गिरो गुरोरिह पर दूष्यं परेषां वचो.
वृन्दं मन्दधियां वृथा विलपितं नामाभिरुधितम् । अत्र खीयविभावनैकविदितं यत् कल्पितं कौतुकाद् वादिब्यूहनिमोहन कृतधियां तत्पीतये कल्पताम् ॥ ४ पररचितकान्यकण्टकशतखण्ड खण्ड]नताण्डवं कुर्मः । कवयोऽच दुईदाः खैरं खेलन्तु काव्यगहनेषु ॥ ५
तत्रादावनुवादपूर्वकं का व्य प्र का श ख ण्ड न मारभ्यते ।
नियतिकृतनियमरहितां लादेकमयीमनन्यपरतनाम् ।
नवरसरुचिरा निर्मितिमादधती भारती कवेर्जयति ॥ (म० का. १) नियतिरदृष्टं तस्कृतो नियमस्तदहितामियर्थः । अत एवोकम् -
पारे काव्यसंसारे कविरेकः प्रजापतिः।।
यथाऽस्मै शेषते विश्व तथैव परिवर्तते ॥ इति । अयमर्थो न साधुः । काव्येऽपि नियमस्य सत्यात् । शब्दे छन्दःप्रभृतिषु तथा च वसविशेषे तत्तद्रीतिविशेषे वचत्मबन्धे भाषाविशेषे च नियमस्य सस्यात् । अर्थेऽपि