Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
-
--
काव्यप्रकाशखण्डन मुखादिकं चन्द्रत्यादिनैव वर्ण्यते नान्येनेति नियम[स्य] सत्त्वात् । 'अथ शब्दार्थों कान्य'मिस्युच्यते । अथें तु नित्यानित्यसाधारणे नादृष्टजन्यत्वमस्तीति चेन्न । अथें काव्यत्वस्य निराकरिष्यमाणत्वात् । 'हादैकमयी'मिति । इदमपि विरुद्धम् । अन्येषां भावानामिव काव्यस्यापि सुख-दुःख-मोहात्मकत्वस्य संभवात् । 'अनन्यपरतन्त्रा मिति । इदमपि न चारु । तथा हि मनान्यपदस्य भारत्यन्यत्वस्य वक्तव्यत्वे भारत्यन्यकवितत्प्रतिभादेः काव्ये कारणत्वसंभवात् । 'नवरसरुचिरा'[५० १.२ मिति । नवरसा चासौ रुचिरा चेति कर्मधारयः । वृत्तौ 'पोरसा हृद्या न तैरिति व्यक्तिद्वयदर्शनात् । अथवाऽस्तु तृतीयातत्पुरुषः । न च नवरसीति प्रयोगापत्तिः । त्रिभुवनमित्यादिप्रयोगवदस्यापि सिद्धेः । इदमप्यसाघीयः । बीभत्सादीनां रसत्वस्य निराकरिष्यमाणत्वात् । रसे नवत्वासंभवात् । अथ काव्यस्य फलम् - काव्यं यशसेऽर्थकृते व्यवहारविदे शिवतरक्षतये ।
सद्यापरिनिर्वृतये कान्तासम्मिततयोपदेशयुजे ॥ (मू० का० २) इदमप्युपलक्षणम् । काव्यस्य परमेश्वरस्तवादिरूपतया चतुर्वर्गस्यैव साधनत्वादिति ।
अथास्य कारणम् - .. ,शक्तिनिपुणता लोककाव्यशास्त्राद्यवेक्षणात् ।
काव्यज्ञशिक्षयाऽभ्यास इति हेतुस्तदुद्भवे ॥ (मृ• का० ३) अन्न तस्य काव्यस्य उद्वे निर्माणे समुल्लासे त्रयः शक्ति-निपुणताऽभ्यासा हेतुरित्युक्तम् । तदपि तुच्छम् । डिम्भादावपि काव्योद्भवदर्शनात् , शक्तेरेक हेतुत्वात् । अथास्य लक्षणम्
तददोषौ शब्दार्थों सगुणायनलती पुनः कापि । ( मू० का० ४, पू.) तथा च अदोषत्वे सति सगुणत्वे च सति स्फुटालङ्काररसान्यतरवत्त्वं काव्यत्वमिति फलितार्थः । 'कचित् तु स्फुटालङ्कारविरहेजपि न काव्यत्वहानिः ।' नोऽल्पार्थत्वात् । अस्पत्वस्य चात्रास्फुट एव विश्रान्तेः । स्फुटालकारविरहोदाहरणं यथा
यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा
स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवासि तथापि तत्र सुरतव्यापारलीलाविधी
- रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते । अनेन वाक्येन तत्रोपकान्तसमागमोऽपि ध्वन्यत इति केचित् । तन्न । स एव हि वर' इत्यनेन पुरुषान्तरनिषेधात् । निष्कारणकदोषोद्भावनस्य च प्रामाणिकानामसम्मतत्वात् । वयं
पर' इति मुद्रितपाठः। २ छोके शास्त्रकाव्याअवेक्षणा' इति मु. पा.. . . . .

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130