________________
INTRODUCTION
With the following two Karikas also, he finds fault in some
points.
Definition of Poetry.
Let us now consider his criticism of the definition of Kavya. It is as follows:
9
अत्र केचित् अदोषत्वं यत् किञ्चिददोपाभावो वा यात्रदोषाभावो वा । नायः, अव्यावर्तकत्वात् । नात्यः, तथासति काव्यलक्षणं निर्विषयं विरलविषयं वा स्यात् । यावदोषाणां दुर्निवारत्वात् । तस्माद् 'वाक्यं रसात्मकं कायम्' इति लक्षणम् । तथा च दुष्टेऽपि रसान्वये काव्यत्वमस्यैव परन्त्वपकर्षमात्रम् । तदुकम् -
कीटा दिविद्धरत्नादिसाधारण्येन काय्यता ।
दुष्टेष्वपि मत्ता यत्र रसायनुगमः स्फुटः ॥ इति ।
एवं चालङ्कारादिसत्त्वे उत्कर्षमात्र लम्' इति वदन्ति ।
परे तु 'यदेशे दोषस्तदेशेऽकाव्यत्वम्, यदेशे दोषाभावस्तदंशे काव्यत्वम् । यथा एकमेव ज्ञानं प्रमा प्रमा चेति । दोषसामान्याभाव एव विवक्षणीय इत्याहुः । तन । एकमेव पद्यं अंशे काव्यं अंशेऽकाव्यमिति व्यवहाराभावात् ।
अन्ये तु 'दोषसामान्याभाव एव लक्षणे प्रवेश्यः । विरल विषयत्वं काव्यलक्षण स्पेष्टमेव । 'दुष्टं काव्यं' इति प्रयोगस्य 'दुष्टो हेतु:' इतिवत् समर्थनीयत्वाद्' इति प्राहुः ।
परे तु 'काव्यमाखा जीवातुः पदसंदर्भ:' इति वदन्ति । तन । आखाजीवातुतावच्छदेकरूपापरिचये तस्य ज्ञातुमशक्यत्वात् तत्परिचये तस्यैव लक्षणत्वसंभवात् ।
नवीनास्तु 'काव्यत्वमखण्डोपाधिः, चमत्कारजनकतावच्छेदकस्य काव्यपदप्रवृत्तिनिमित्तस्य चान्यस्य वक्तुमशक्यत्वात् तदेव लक्षणमस्तु । किमनेनाननुगतेन लक्षणेन' इति वदन्ति ।
'सगुणी' इति गुणयको इत्यर्थः । गुणानां ररौकधर्मत्वात् शद्वार्थयोः सगुणत्वाभावात् । 'अनलङ्कृती' इति 'सालङ्कारौ' इत्यर्थः ।
यदपि 'काव्यत्वं शद्वार्थोभयवृत्ति' तदपि न । का करोति, काव्यं पठति शृणोति चेति व्यवहाराच्छद्र एवं काव्यत्वं कल्पनीयम् । नतु 'आस्वादव्यञ्जकत्वमेव काव्यत्वप्रयोजकम्, तब शद्धेऽर्थेचाविशिष्टम् । तथा च कथं काव्यं करोतीति व्यवहारस्य शमात्र परत्यम्' इति वेत्, न । आखादव्यञ्जकानामन्येषां सत्त्वात् तेष्वपि काव्यत्वं स्वीकुरु । उभयवृत्तिकल्पने गौरवात काव्यं करोतीति काव्यपदस्य मात्रपर बीजत्वात् । ( ३. का. प्र. खं. )
In the above passage we can see that S. adopts Visvanatha's criticism of Manumata's definition. He himself, however seems to be one of the Navinas, whose leader Tust have been Pandits Jagannatha. काव्यस्वमखण्डपाधिः nay be compared with उपाधिरूर्धं वाऽखण्डम् (र. गं. पृ. ८, } and his criticism of शदार्थों with शद्वार्थयुगलं न काव्यशद्ववाच्यम्। etc. र. गं. ५ ) Similarly शद्वार्थयोः सगुणत्वाभावात् may be compared with शद्वार्थयोः सगुणत्व विशेषणमनुपपन्नम् etc. of Viśvanātha'. काव्यमाखाद- जीवातुः पदसंदर्भः is according to Mm. Kane, the view of Candidúsa expressed in his commentary Kavyaprakāśadipikā”.
1. See पृ. २.३, सा.. Kane's Edition 1923.
2. P. 339. Introduction to the third edition, 8, D, 1951.