________________
12
KAVYAPRAKASAKHANDANA
hin Rasakaliki. He also rofery to Haripāla's view regarding the painful nature of Vipralambha. It is, however, Ramincandra and Gungcandra, authors of N. 1), who havo elaborately discussed the point in support of the view-सुखदुःखात्मको रसः । (सा. ५०५. ना. ६. G.O.S.). Their arguments being yorth quoting as those of other Jain writers on the subject are given, the foot-notes. It may be noted here incidentally that grout Jaimut Acāsya Lleinacandra, their guru, follows Abhinavagupta and accepts the general view.
The question is however, who were tho Navīnns that lield this view, and roluced, on that view,the number of Rasas to four.
A controversy had beon raging Lund the question whether Santa should be regarded as a Rasa or not and whether, therefore, the nuinber of Rasas is eight or nine,
Bharata seems to have taken cognizance of only eight Rosas for dramatic purposes. He, however, at one place says thut the original Risas are four -- viz. Srigam, Raudra, Vira and Bibliates and that Hasya, Karuna, Adbhuta and Bhayanaku are respectively derived from these (४०. ना. शा. नि. सा.). But the theory of S. is different. He docs not reduce the number Rugus on the basis of the original and the derived; he does it on the very principle of Rural. On this principle his Rasiy ure, as we have seen, Srngarl, Vira, Hasya and Adbhuta.
- . -- ---- 1, J.O. R. Madras, Vol. x. pp. 113-14, 107. 2. स्वीकृतसाक्षात्कारिल्यानुभूयमानारस्थो बधासम्भवं सुखदुःखस्वभावो रखते आस्वाचत इति रसः। तवेष्टविभाषा
दिप्रचितस्वरूपसम्पत्तयः शुशाररास्यवीरास शान्ता पञ्च सुखालानोऽपरे पुनरनिष्टविभावागुपनीतात्मन: करारौद्रबीभत्सभयानकाश्चत्वारो दुखास्मानः । यत्पुनः सर्वरसानी मुखारमकत्वमुच्यते, तत् प्रतीतिनाधितम्। आस्तां नाम नुस्यविमायोपचित्तः काल्याभियोपनीतविभावोपचितोऽपि भयानको बीभत्सः करुणो रोद्रो वा रसास्वादवताननाख्येयां कानपिलेशदशामुपनयति । अत एव भवानकादिभिरुजने समानः । न नाम मुग्वाखा दादुगो घदने । यत पुनरेभिरपि चमत्कारो दृश्यते स रसास्वाद विरामे सति यथावस्थितवस्तुप्रदर्शकेन कविनटशक्तिकोशेलेन । विसायन्ते हि शिरश्छेदकारिणाऽपि प्रहारकुशलेन वैरिणा झौण्डीरमानिनः । अनेनैव च सर्वाफाल्हादकेन कविनयशक्तिजन्मना चमत्कारेग विप्रलम्भाः परमानन्दरूपता दुत्वात्मकेम्वपि करुणादिषु समेधसः प्रतिजानते । तदास्वादलौल्येन प्रेक्षका आप एतेष प्रवर्तन्ते । कवपस्तु मुखदुःखात्मकसंसारानुरूपयेण रामादिचरितं निवनन्तः सुखदुःखात्मकरसानुविद्यमेव अक्षन्ति पानकमाधुर्थमिव व तीक्ष्णास्वादेन दुरवास्वादेन सुतरी सुखानि स्वदग्वे इति । अपि च सौताया हरण, दीपचाः कचाम्बराकर्षण, हरिश्चन्द्रस्य चाण्डालदास्य, रोहिताश्वसभरणं, लक्ष्मणस्व शक्किमेदन, मालत्या व्यापादनारम्माणमित्याधभिनीयमानं पश्यतां सहृदयाना को नान सुखास्वादः। तथानुकार्यगताश्च करुणादवः परिदेवितानुकार्यत्वात् ताबद दुःखात्मका एव । यदिवानुकरणे सखात्मानः स्युन सम्यगनुकरणं स्वात, विपरीतत्वेन भासनादिति । योऽपोष्टादिविनाशदाखवतां करुणे वण्येमानेऽमिनीयमाने वा सुखास्वादः सोऽपि परमार्थतोदु:खास्वाद एव । दखी हि दुखितवार्नया स्वमभिमन्यते । प्रमोदयातया तु ताम्यतीति करुणादयो दःखात्मान एवेति । विप्रलम्भशलारस्तु दादादि कार्यत्वाद् दुःखरूपोऽपि सम्भोगसंभावनागर्भत्वात् सुखात्मकः । रसव मुख्यलोकगतः प्रेक्षकगतः कान्यस्य प्रोत्रनुसन्धायकदयगतो ति ।
(१५९. ना.द. .0.8.) 3. Bee for an elaborute and excellent treatment of this topic Dr. Raghavan's
articles on "The Nomber of Rajas" in J. O, R, Madras. Volg. X. XI.
-