Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 17
________________ INTRODUCTION S. wrote his Jinaśataka-fika, as he himself says, in V. S. 1714 (1658 A. D.) and a Ms. of the prosent work, K. P. K., was copied So he must have in the V. S. 1722 (1666 A. D.) in his own life-time. lived for at least 77 years. The exact year of his death is however unknown. 15 From his autobiographic account we learn that Siddhicandru was initiated in the Jain order when he was quite young, sisu, as he calls bimself and his elder brother. He describes his first introduction to Akbar in no modest terms. He does not blush to compare himself with Kămadeva in beauty. ( अनन्यलम्यसौन्दर्यभ्यत्कृत श्रीतनूद्भवः श्लोक ७१. ibid ), In fact he refers to his physical strength and beauty at several places in the B. C.' He is very conscious of his unusual intellectual powers particularly his capacity of Avadhanas which earned for him the title of Khusfaham' from Akbar. S. tells us that Akbar asked him to come daily and live with him in the company of his sons: त्वया मत्सूनुभिः सार्धं स्थेयमत्रैव नित्यशः । The importance however of this part of the narration lies in the information it gives about B. ducaliou at the court of Akbar. He describes it in the following verses: 1 कदाचित् शाहिनाहूतः कदाचन पुनः स्वतः । असावन्तः समं गच्छनयनच तिष्ठति ॥ ८७ महाभाष्यादिकान्येव नानाव्याकरणानि च । नैषधादीनि काव्यानि तश्चिन्तामणीमुखान् ॥ ८८ काव्यप्रकाशा प्रमुखानलक्काराननकेशः । छन्दः शास्त्रण्यनेकानि नाटकान्यपि लीलया ॥ ८९ अष्ट सर्वशास्त्राणि तो कैरेव दिनैस्ततः । शाहिना प्रेरितोऽत्यन्तं सत्वरं पारसीमपि ॥ ९० (प्र. ४. भा. च. ) The interesting thing to note from this is that Akbar asked him to study Parasi' or Persian. Thero is a further reference to his study of Persian literature in the description of A.'s tour to Kashmir in which he and his Guru accompanied the Emperor. Ho says that he 1 See p. 65, Introduction to B. C. 22 cf also पुरः सारमिवाद्राक्षीद् भवभीया धृतवृतम् | (लो. ७५ ) The puran may be noted. ३ अन्तः सभामधाय समक्षं सर्वभूभुजाम् । अवधानविधानादिपरीक्षां कृतवान् प्रभुः ॥ ८४ अतुल तरकला नैनां दर्श दशैं नमस्कृतः । त्रिख्यातं 'सुस्पाक्षमे 'ति तस्य नाम पत्तवान् ॥ ८५.४ 4 The following verses are quoted as they briefly describe Akbar's tour to Kashmir. According to S., Akbar andertook this tour with a desire to see Baffron flowers. See 30. on Lhe word भव. इतः कश्मीर किअल्कपुष्पभदिदृक्षया । प्रतस्थे पृथिविनाथः पुनः श्रीनरं प्रति ॥ १०२ अमन्दानन्दसंपूर्णः शाहिः सत्कृत्य वाचकान् 1 साभाकारयामास सिद्धिचन्द्रसमन्वितान् ॥ १०३ पठतः पारसीग्रन्थस्तत्तनू बाजैः समग् । भातः पूर्वदिनाभ्यस्तं पुरः श्रावयतः प्रभोः ॥ १०४ कुर्वतश्व वरीवस्थां शादेः खेहार्द्रचेतसः । प्रसिद्धिः सिद्धिचन्द्रस्य सर्वत्र ववृधेतराम् ॥ १०५ पर्वतान् खपंजाल-पीर पंजाल कादिकान् । हिमैरनं लिहिं स्तुङ्गशृङ्गानुलस्थ्य दुर्गमान् ॥ १०६ माथ कश्मीरं वृष्ठा काश्मीरभूरूद्रान् । प्रकुल कुसुम (नोइलोलरोलम्ब चुम्बितान् ॥ १०७ स्थित्वा च कतिचिन्मासांस्तत्राश्चर्यदिदृक्षया । प्रत्यानृत्य पुनर्लाभपुर शाहिर भूषयत् ॥ १०८ (त्रिभिर्विशेषकम् । प्र. ४, भा.च.)

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130