________________
INTRODUOT10N
13
Thus it would seem that S. accepts the view that Sukha is the principle of Rasa un that on that principle there could be unly four Ranas. He makes use of the arguments of those who regard Rasi as SukliaDuhkbatuska in showing that Kuruņa ctoare Duhkhatuaka and then following the principlo that Rasi by definition is Suktatnaka rejects Karung ctc. us Rasås. Wliv were the other Navīnas who held this viev I huve not been able to find. Jagannātha, & contemporary of S. at the court of Juliāngir does not hold this view. lle is a Kevaláblädsvidin केवलालाववादिना तु प्रवृत्तिरप्रत्यू हैव । (२६. र. ग.) who accepts all the nine .RA.Sas on the authority of Bhukata: स च नवधा । मुनित्रचनं चात्र मानम् । (२९. र. गं.), Minor Topics.
Tho two topics discussed above urt mujor problems of Sanskrit poetics, S., however, in each Ullåna lins criticized many minor points iulso. For cxample after explaining Samlalişyetkrama Vyangya lic says ironically अत्रेदमवधातव्यम्-वस्त्वलंकृतिध्वन्योः श्रमः संलक्ष्यते, रसभावादिषु कमो न लक्ष्यते इत्यलंकारशास्त्र योगिन एवं प्रष्टव्या इति । (२५ का. प्र. खं.).
___ 'This may be compared with Jagrummatha's vicw संलक्ष्यक्रमोऽप्येष[ रसः ] भवति । (र. गं. १०७).
So also after explaining tho Ka. मुख्याहतिर्दोषो etc. he says नवीनास्तुएतन्मतनिष्कर्षस्तु रसापकर्षकज्ञानजनकज्ञानविषयल्य दोषत्वम् , अपकर्षस्तु रसनिष्टोऽखण्डोपाधिरिति । तथा च रत्वाद्यवच्छिल लन्यस्य आनन्दाशे लेशेन स्थिति ख्यार्थहतिः । सा च दोपज्ञानाद् भवति । तन्न युक्तम् ।
उतिबिसेसो कन्दो भासा जा होइ सा होउ । इति काव्यरसज्ञानां वाचोयुक्तिन्त्रवणात । च्युतसंस्कृत्यावीनां मुख्यार्थहतित्वाभावात , इत्याहुः । (३३-३४ का. प्र. ).
In this Ullăsa of Doşus, S. criticizes many points pertaining to interpretation und propriety. On the topic of Arthadoştıs, he anys इत्येते प्राचीनरर्थदोषाः कथितास्ते उक्केषु शब्ददोषेष्वन्तर्भवन्तीति न पृथक् प्रतिपादिताः । ( ४५ का, प्र, खं) and then shows how these various Arthu-Dosas cau be included in different Sabda-Doyas. While discussing Rasik Dosns, S. takes objection to regurding Sabda.vacyall us a Dose with reference Vyabhixūrins. Mammyata. lhiinself in the Ka. न दोषः व पदेनोकावपि संचारिणः क्वचित् । (का, ६३ जु, ७), concedes the point that sometimes it may not be a defect. S., lowever, says that to name the Saracetirins is a positive Guna, तत्र नवीनाः प्रत्यवतिछन्ते । व्यभिचार्यावीनां स्वशब्दवाच्यता न दोषाय किन्तु गुणायैव, तत्तदर्थानां शीघ्रोपस्थितिकत्वात् । अत एवं महाकवीनां तथैवोपनिबन्धात् । (५३ का. प्र. सं.)
In the discussion on the definition of Gunu, S. gives the riow of the Navimas thus नवीनास्तु' रसोत्कर्षहेतुत्वे सति रसश्रमले इत्याहुः । (६३ का. प्र. वं.). While criticizing the verste निजनयन etc., he says इत्याम्वादहेनूनां गुणानामपलाप: कर्तुमयोग्यः प्रकाशकृतामिति नवीनाः । (५८ का. प्र. खं).