Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 12
________________ 10 ' KAVYAPRAKASAKHANDANA Varieties of Poetry S's criticism of ' citrakāvya' may be compared with Viśvanātha's] केचिच्चित्राख्यं तृतीयं काव्यभेदमिच्छन्ति तन । ( ५६. सा. द. Kane's edition 1923) Ifia reference to Mahimnabhatta in अनुप्रासानामसमीचीनत्वेन तथाविधगङ्गाविषयक्रभावोत्कर्षवर्णनाविरहाच्चानुत्तमत्वात् । अत एव महिमभट्टानामस्मिन् पक्ष एव पक्षपातः । ( ६. का. प्र. सं. ) is not quite clear. Probably he refers to the passage अनुमेयार्थ संस्पर्शमानं चान्वयव्यतिरेकाभ्यां काव्यस्य चारुरव हेतुर्निश्वितम् । अतस्तदेव वक्तव्यं भवति न त्वस्य प्राधान्या प्राधान्यकृतो विशेषः । न हि तयोः सामान्य विशेषयोस्त्रिष्वपि वस्तुमात्रादिष्वनुमेयेषु चेतनचमत्कारकारी कश्विद्विशेषोऽवगम्यते । ( ३२. व्य. वि. 1909) He means to say that poems cannot bo classified on the basis of predominance and subordination of very principle of poetry. Rasa ..... L We may now take up the topic of Rast as another illustration of S.'s criticism of K. F. After capshining to Karikaणाम्यथ कार्याणि etc. (१५-१६ का प्र. खे ) he explains the experience of Paramānanda or super-joy of Rasa in the light of what he calls 'Vedantinaya'. Here he seems to follow Jagamūtha. Compare Rasagangadhara, p. 22. But the view of the Navinas ho states as follows "तदपेक्षया कामिनीकुचकलशस्पर्शचन्दनानुलेपनादिनेव नाट्यदर्शनकाव्यश्रवणाभ्यां सुखविशेषो जायते । रा एवं तु रस इति नवीनाः । ( १६. का. प्र. ) This view puts the aesthetic pleasure on a par with ordinary sensual pleasures. In the discussion of Rasananda or aesthetic pleasure this is really a moot point-viz., whether the aesthetic pleasure is like any other pleasure of life or its character is different! If the experience of the artistic representation of pleasure and pain is the same as the experience of these in life, what is painful in life would not give pleasure in poetry and therefore. such sentiments as thoss of sorrow, anger, aversion ete. cannot become Rasus in poetry. Consistently with this view the Navinas, therefore, hold that, there aro only four Rasas, viz., Sṛngara, Vira, Hasya and Adbhuta. S. suys नवीनास्तु शतरवीरद्दास्याद्भुतसंज्ञाश्चत्वार एवं रसाः । (१३. का. प्र. खं.) He further on relates the claim of Karuna, Randra etc. to Rasas in the words अथ करुणादीनां कथं न रसश्वमिति चेत्, उच्यते दृष्टनाशादिभिचेतोवैव्यं शोके उच्यते । तथा रौद्रशक्त्या तु जनितं वैन्यं मनसो भयम् । दोषेक्षणादिभिर्गही जुगुप्तेति निगद्यते ॥ तथा - तत्वज्ञानाद् यदीयनेनिर्वेदः स्वावमाननम् । इत्यादिनियुक्तशोका दिप्रवृत्तिकानां करुणादीनां रसत्वनिषेधात् । न च तेषां तथाभूतत्वेऽपि अभिव्यकानन्दचिदात्मना सद्दाभिव्यक्तना॑ र॒सत्वमिति वाच्यम् । एवमपि स्थास्यंशे रसत्वविरोधात् । अथालौकिकविभावाद्यभिव्यक्तानां तेषां रसत्वमुचितं सुरते दन्ताद्याघातस्यास्वाद्यवदिति चेत्, न एवं क्षुधा पिपासादिनानाविधदुःखहेतुजनितचेतोवैक्लव्यस्यापि रखान्तरत्वापतेः । सुरते दन्ताघातस्य बलवत्कामसंभव दुःखनाशकत्वेन भारापगमानन्तरं सुखिनः

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 130