Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ सटिप्पणकम् [ सर्गः१ _हे केशव धृतमीनशरीर / धृतं मीनस्य शरीरं येन स तथा। तस्य संबोधनम् / हे धृतमीनशरीर / अखेदं यथा स्यात्तथा त्वं वेदं धृतवानसि / कस्मिन् / प्रलयपयोधिजले / प्रलये संवर्तकाले पयोधिरर्णवस्तस्य जलं तस्मिन् / महाप्रलयकाले परमेश्वरो वेदं स्वीकृत्य ब्रह्माणमुत्पाद्य तस्मै प्रयच्छति / 'यो ब्रह्माणं विदधाति पूर्व योऽसौ वेदांश्च प्रहिणोति तस्मै।' (श्वेताश्वतर 6. 18) इति श्रुतिः / किंभूतं वेदम् / विहितवहित्रचरित्रम् / विहितं कृतं वहित्रस्य पोतस्य चरित्रं आचरितं येन स तथा। वहिनं सागरतारकं भवति / वेदोऽपि नित्यनैमित्तिककर्मप्रतिपादनद्वारेण संसारसागरतारको भवतीत्यर्थः / जगन्ति ईष्टे नियमयतीति जगदीशः / तस्य संबोधनं हे जगदीश। हे हरे स्मृतः सन् हरति संसारक्लेशमिति हरिः तस्य संबोधनं / हे हरे / त्वं जय / स्वमायया शत्रुसंहरणद्वारेण स्वभक्तपरिपालनेन सर्वोत्कृष्टो भव / क्षितिरित्यादि क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे धरणिधरणकिणचक्रगरिष्ठे। केशव धृतकच्छपरूप जय जगदीश हरे // 2 // हे केशव धृतकच्छपरूप / धृतं कच्छपस्य रूपं येन स तथा संबुद्धिः / तव पृष्ठे क्षितिः पृथ्वी तिष्ठति / किंभूते / अतिविपुलतरे / अतिशयेन विपुलं विस्तीर्ण तस्मिन् / पुनः किंभूते / धरणिधरणकिणचक्रगरिष्ठे / धरण्याः भूमेधरणं तेन किणः मृतरक्तग्रन्थिः / स एव 'चक्रं चक्राकारः तेन गरिष्ठं गुरुतरम् / तस्मिन् / जगदीश ! हरे ! इति सर्वत्र योज्यम् / वसतीत्यादि ___ वसति दशनशिखरे धरणी तव लग्ना शशिनि कलङ्ककलेव निमग्ना। केशव धृतशूकररूप जय जगदीश हरे // 3 // तव दशनशिखरे दन्तस्याने लग्ना धरणी पृथ्वी वसति तिष्ठति / दशनस्य शिखरं तस्मिन् / कस्मिन् केव / शशिनि चन्द्रे निमग्ना कलङ्ककलेव / कलङ्कस्य कला कलङ्ककला / तव करेत्यादि तव करकमलबरे नखमद्भुतशृङ्गं दलितहिरण्यकशिपुतनुभृङ्गम् / केशव धृतनरहरिरूप जय जगदीश हरे // 4 // 1) B यो वैः . This reading is found in the printed text of the Upanisad. 2)P A चक्रः /

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162