Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ 90] सटिप्पणकम् [सर्गः 10 रतिस्तव कलावती रुचिरचित्रलेखे भ्रवावहो विबुधयौवतं वहसि तन्वि पृथ्वीगता // 6 // इति श्रीगीतगोविन्दे मानिनीवर्णने चतुरचतुर्भुजो नाम दशमः सर्गः॥ हे तन्धि / अहो आश्चर्यम् / पृथ्वीगतापि त्वं वहसि / किम् / विबुधयौवतं युवतीनां समूहं यौवतं विबुधानां यौवतं देवस्त्रीसमूहमित्यर्थः। शब्दच्छलेन मदालसादिवृन्दमेवोपपादयति / तव दृशौ मदालसे मदेन अलसे मन्दे ईषन्मुद्रितलोचन इत्यर्थः। तथा ते वदनं इन्दुसन्निभम् इन्दुना चन्द्रेण संनिभं सदृशम् / अनेन इन्दुमती सूचयति / तथा ते गतिर्जनमनोरमा जनानां मनो रमयते आह्लादयति अर्थान्मादृशानामपि / तथा ते ऊरुद्वयं विधुतरम्भं विधुता तिरस्कृता रम्भा कदली येन तत्तथा, निन्दितकदलीस्तम्भमित्यर्थः। तथा तव मतिः [? रतिः] कलावती। कलाः चतुःषष्टिकामकला विद्यन्ते यस्याः सा तथा / तथा च ते ध्रुवौ चित्रलेखे / रुचिरं सुन्दरं च तत् / चित्रं च विचित्रं तस्य लेखेव / अथवा रुचिरे सुन्दरे चित्रे विस्मयनीये लेखे ययोस्तत्तथा / 'वृत्तमपि पृथ्वी। चतुरचतुर्भुजो यस्मिन् / इति श्रीगीतगोविन्दटीकायां मानिनीवर्णने चतुरचतुर्भुजो नाम दशमः सर्गः। 1) B drops वृत्तमपि to यस्मिन् /

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162