Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ प्रलोकः 1] गीतगोविन्दकाव्यम् [107 प्रियस्य नायकस्य परिरम्भणमालि[]नं तस्य वेगेन प्रेरितमिव रोमाञ्चितम् / पुनः कीदृशम् / अन्यदुरापम् / अन्यस्य दुरापं प्रियव्यतिरिक्तस्य कस्यापि न प्राप्तुं शक्यम् / अधरेत्यादि। अधरसुधारसमुपनय भामिनि जीवय मृतमिव दासम् / त्वयि विरहितमनसं विरहानलदग्धवपुषमविलासम् // 5 // हे भामिनि, अधरसुधारसमुपनय / अधरामृतं देहि। तेन मूञ्छितमिव दासं मां जीवय / कीदृशम् / विरहानलदग्धवपुषमत एव अविलासं विलासशून्यम् / पुनः कीदृशम् / त्वयि विरहितमनसम् / विरहानलदग्धशरीरमत अविलासं विलासशून्यम् / शशिमुखीत्यादि / .. शशिमुखि मुखरय मणिरशनागुणमनुगुणकण्ठनिनादम् / श्रुतियुगले पिकरुतविकले मम शमय चिरादवसादम् // 6 // . किञ्च / हे शशिमुखि, मम श्रुतियुगले मणिरशनागुणं मुखरय / कथम्भूते श्रुतियुगले / पिकरुतविकले / कोश मणिरशनागुणम् / अनुगतं कण्ठनिनादम् / अनुरन्वये / पिकरुतेन विकलं विह्वलं यन्मम श्रुतियुगलं तस्मिन् मणिरशना मणिमयकटिमेखला तस्यानुगुणं शब्द कण्ठनिनादानुगुणं कण्ठगं नादमनुकूलं मुखरय मुखरीकुरु / मम चिरकालविरहजनितमवसादं खेदं शमय नाशय / मामित्यादि। मामतिविफलरुषा विवतीकृतमवलोकितमधुनेदम् / लज्जितमिव नयनं तव विरमति विसृज वृथा रतिखेदम् // 7 // किञ्च / अधुना मां प्रति अतिविफलरुषा निष्फलेन रोषेण इदमव. लोकितम् / मीलितलज्जितमिव नयनं विरमतु / कथम्भूतं माम् / विवशीकृतम् / स्वतः त्वदधीनम् / रतिखेदं रत्यर्थं खेदं विस्ज दूरीकुरु / श्रीजयदेवेत्यादि। श्रीजयदेवभणितमिदमनुपदनिगदितमधुरिपुमोदम् / जनयतु रसिकजनेषु मनोरमरतिरसभावविनोदम् // 8 // श्रीजयदेवस्य भणितं गीतम् अनुपदं निगदितः श्रीकृष्णस्य मधुरिपोर्मोदः आनन्दलीला यत्र एतादृशं गीतम् इदं रसिकजनेषु ऐकान्तिकरहस्ये विजनेषु मनोहरः रतिरसः तस्य भावविनोदं जनयतु प्रकटीकरोतु /

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162