Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 150
________________ परिशिष्टम्-२॥ टिप्पणिकाकृन्मानाङ्कोद्धृतकातन्त्रव्याकरणसूत्रवृत्तिगतवचनानां सूची (प्रथमा संख्या पृष्ठावं निर्दिशति, अपरा पङ्क्ति च / ) प्र. पं. 1 . 20 "व्यभिचरति च " इतिवशात् अचिंतपदस्य [न] पूर्वनिपातः। यथा-"नरनारायणौ उमामहेश्वरौ काकमयूरो” इत्यादि / –कातन्त्र ( 2.5.13.) वृत्ति 1 . 22 आधारे सप्तमो / य आधारस्तदधिकरणम्-कातन्त्र (2.4.11.) आधारोऽधिकरणम्-पाणिनि (1.4.45.) सप्तम्यधिकरणे च-पाणिनि (2.3.36.) ईबाधारे (? ईबधिकरणे)च—जैनेन्द्र (1.4.4 4.) एतानि सूत्राणि मनसिकृत्य मानाङ्केनेदं वाक्यं स्वयमेव विरचितं स्यात् / 1 . 23 वीप्सायामव्ययीभावः / पूर्व वाच्यं भवेद्यस्य सोऽव्ययीभाव इष्यते / इति कातन्त्र (२.५.११.)सूत्रवृत्तौ...यथार्थे / ....अर्थमर्थम् प्रति / प्रत्यर्थम् / इति व्याख्यानम् / तदनुसृत्य मानाङ्केनेदं वाक्यं स्वयमेव विरचितं भवेत् / 3 . 17 विपूर्वो लस कान्तौ धातुः / __ --लष कान्तौ इति पाणिनीयधातुपाठे / / 8 . 2 एकैकस्य वीप्सायाम् / इदं वाक्यं 'संख्यैकार्थाभ्यां वीप्सायाम् इत्येतत्कातन्त्रसूत्र(२.६.४०.)वृत्तिगतवचनानुसारेण मानाङकेन विरचितं स्यात् / 11 . 12 क्रियाविशेषणं द्वितीयान्तं नपुंसकम् / इदं वाक्यं ‘स नपुंसकलिङ्गं स्यात्' इति कातन्त्रसूत्र (२.५.१५.)मवधार्य मानाकेनोक्तं स्यात् / 12 * 6 जात्यभिप्रायेण एकवचनम् / 'जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्' इति पाणिनि(१.२.५८०)सूत्रमनुलक्ष्य मानाङ्क. स्येदं वाक्यं स्यात् / 12 * 7 तृतीया सहयोगे / –कातन्त्र 2.4.29. 14 * 11 जनी प्रादुर्भावे / -पाणिनीयधातुपाठे / 14 * 23 कर्तरि षष्ठी। 'कर्तृकर्मणोः कृति नित्यम्' / कातन्त्र (204.4 1.) इति सूत्राभिप्रायमनुसृत्येदमुक्तं स्यात् /

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162