Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 151
________________ 122 2. टिप्पणिकागतव्याकरणमूत्रवचनानां सूची। पृ. पं. 16 : 9 ध्या(? ध्ये)चिन्तनेत्यर्थे / पाणिनीयधातुपाठे 'ध्यै चिन्तायाम्' इति पाठ उपलभ्यते / उक्तपाठेन कातन्त्रानुसारेण भाव्यम् / 20 * 1 कर्तरि षष्ठी। 14 * 23 संबन्धिनी प्रागुक्ता टिप्पणिका द्रष्टव्या / 22 . 10 वष्टि भागुरिल्लोपमवाप्योरुपसर्गयोः / भोजदीक्षितादिवैयाकरणैरुद्धृतमपीदं वाक्यं कुत्रत्यमिति नोपलभ्यते / 23 * 14 समाहारद्वन्द्वनैकत्वम् / 23 / 16 प्राण्यङ्गमिति च-- 'द्वन्द्वैकत्वम्' इति कातन्त्र(२.५.१६.)सूत्रानुसारीत्यवधारितव्यम् / 24 * 4 प्राचुर्यविकारप्राधान्यादिषु मयद / प्रस्तुतवृत्तमयद / प्रकृतेर्विकारेऽवयवे वाभक्षाच्छादनयोः / इति कातन्त्रसूत्र(२.६.४ ०.)वृत्तिगतवचनद्वय मनुलक्ष्य मानाङ्कस्येयमुक्तिः भवेत् / 39. 11 तादर्थे चतुर्थी / 'तादर्थे इति कातन्त्रसूत्र(२.४.२७०)मनसिकृत्य मानाङ्कस्येदं वाक्यं स्यात् / 49 . 10 प्रकृष्टार्थे तरतमौ प्रत्ययौ भवतः / इत्येतद्वाक्यं कातन्त्रव्याकरणसूत्र(२.६.४ ०.)वृत्तिगत--आख्यातिकमेकारान्ताव्ययेभ्यः क्रियागुणप्रकर्षवृत्तिभ्य एव तराम् तमाम्-इति वाक्यानुसारि स्यात् / 51 . 2 अनुमत्यर्थे पञ्चमी / 'पञ्चम्यनुमतौ' इति कातन्त्रसूत्र (३.१.१८.)मनुसृत्य मानाङ्कस्येयमुक्तिः स्यात् / 52 * 10 भविष्यदर्थे वर्तमानासामीप्ये वर्तमानवद्धातुः / 'वर्तमानसामीप्ये वर्तमानवद्वा' इति पाणिनिसूत्र(३.३.१३१०)मनुरुध्य मानाकेनेदं वाक्यं विरचितं स्यात् , तादृगभिप्रायप्रतिपादकसूत्रस्य कातन्त्रेऽदर्शनात , वर्तमाना (कातन्त्र 3.1.24.) इति वर्तमानकालसंज्ञायाः कातन्त्र एव दर्शनाच्च / / 52 * 24 याकारौ स्त्रीकृतौ हस्वी क्वचित् / कातन्त्र 2.5.27. 53 * 7 भविष्यत्सामीप्ये वर्तमानकालः। 'वर्तमानसामीप्ये वर्तमानवद्वा' इति पाणिनिसूत्र(३.३.१३१०)मनुरुध्येषोऽभिप्रायः मानाकेन प्रकटीकृतः स्यात् / 58 * 22 तदस्यास्तीति मन्त्वन्त्वीन् / कातन्त्र 2.6.15. [तदिति प्रथमान्तात् / अस्यास्तीत्यस्मिन्नर्थे मन्तु / / वन्तु / विन् / इन् / इत्येते प्रत्यया भवन्ति ।-कातन्त्रवृत्ति] 58 * 30 भावे क्तप्रयोगे कर्तरि वा षष्ठी भवति / वाक्यमिदं 'कर्तृकर्मणोः कृति नित्यम्' इति कातन्त्र(२.४.४१.)सूत्रानुसारीति मन्तव्यम् /

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162