Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 158
________________ परिशिष्टम्-६ // टिप्पणिकायामुद्धृतानि वाक्यानि / पृ. पं. 4.5 यो ब्रह्माणं विदधाति पूर्व योऽसौ वेदांश्च प्रहिणोति तस्मै / -वेताश्वतरो(६.१८)पनिषदि / 6 * 26 अहिंसा परमो धर्मः / –बौद्धागमशास्त्रे 7 .17-18 कृषि वाचकः शब्दो नच निर्वृतिवाचकः / तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते // --इति व्यासः हरिवंशे तु व्यासःकृषि वाचकः शब्दो नच निवृतिवाचकः / विष्णुस्तद्भावयोगाच्च कृष्णो भवति शाश्चतः // 45 * 23 देवतं देववैद्ययोः / 52 . 21 विशेषणेन विशेष्यप्रतिपत्तिः / 53 * 14-16 संलोना स्वेषु गात्रेषु मूकीकृतविभूषणा / अवगुण्ठनमन्वीता त्रस्तविन्यस्तलोचना // वेपमानोरुयुगला प्रस्खलन्ती समेऽसमे / --वात्स्यायनकामशास्त्रमतम् (1) 69 . 10 पाथोजपत्रायतलोचनो युवा --पद्मपुराणे 85.10 जातो जातौ यदुत्कृष्टं तद्धि रत्नं प्रचक्षते /

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162