Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ 126 3. राग-ताल-नायिकालक्षणसमुद्धारसूची। निश्चित्यागमनं भर्तुरेक्षणपरा यथा [शृङ्गारतिलक 1.76 ] 61 . 14 मालवरागेण गीयते / परिमठताले / विप्रलब्धा नायिका / तल्लक्षणात् / प्रेष्य दूती स्वयं गत्वा(पाठान्तरं : दत्त्वा) सङ्केतं नागतः प्रियः / यस्यास्तेन विना दुःस्था विप्रलब्धा तु सा यथा // [ शृङ्गारतिलक 1.78 ] 64 * 19 वसन्तरागेण गीयते / यतिताले / अत्र स्वाधीनभर्तृका नाम नायिका / तल्लक्षणात् यस्या रतिगुणाकृष्टः पतिः पाय न मुञ्चति / विचित्रविभ्रमासक्तः सा स्वाधीनपतियथा // [ यस्या रतिगुणाकृष्टः पतिः पाव न मुञ्चति / विचित्रविभ्रमासक्ता सा स्यात् स्वाधीनभर्तृका // [ शृङ्गारतिलक 1.74 ] 71 * 11 देशाख्यरागेण गीयते / एकतालोतले / अत्राप्युत्कण्ठितैव नायिका / 76 : 11 भैरवीरागेण गीयते / रूपकताले / रागलक्षणात् / श्यामा सुकेशी प्रियवादिनी च संलेपिता लोहितचन्दनेन / पीतास्रगन्धासितकेशपाशा प्रोक्ता मुनीन्द्रैः किल भैरवीयम् // . अत्र खण्डिता नायिका / तल्लक्षणात् / निद्राकषायमुकुलोकृतताम्रनेत्रो नारीनखव्रणविशेषविचित्रिताङ्गः / यस्याः कुतोऽपि पतिरेति गृहं प्रभाते सा खण्डितेति कथिता कविभिः पुराणैः // लोकोऽयं कुम्भनृपतिप्रणीतटीकायां समुद्धृतो लभ्यते (पृ. 120) / शङ्करमिश्रोऽपि तदुक्तं भरते' इति अभिधायेदमवतरणं प्रददाति / 80 * 10 गुर्जरीरागेण गोयते रूपकताले / अत्र कलहान्तरिता नायिका / 83 * 19 रामकरावराडीरागण गीयते / रागलक्षणात् / प्रारब्धगमनमुद्रा निद्राघूर्णायमानमुग्धा / सुखशायिनि निजदयिते रागवराली भवेद्गौरी // अड (ठ)तालीताले / तल्लक्षणात् / हृतद्वन्द्वं लघुयुस्मा (1) दृष्टतालः स उच्यते / अत्रापि कलहान्तरिता नायिका / 91 . 16 वसन्तरागेण गीयते रूपकताले / अत्रापि अभिसारिकैव नायिका / 100 * 23 वराडीरागेण गीयते / एकतालीताले / अभिसारिकैव नायिका / 1.5. 17 विभासरागेण गीयते / रागलक्षणात् / स्वच्छन्दसम्मानितपुष्पचापः प्रियाधरस्वादुसुधाभितृप्तः / पर्यङ्कमध्यास्य कृतोपवेशो विभासनिद्रान्वितहेमगौरः।। 112 7 रामकरीरागेण गीयते रूकताले तथा गौडीरागे / अत्रापि स्वाधीनभर्तृका नायिका /

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162