Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 134
________________ द्वादशः सर्गः सुप्रीतपीताम्बरः। गीतावतार'लोकमाह-गतवतीत्यादि। गतवति सखोवृन्देऽमन्दत्रपाभरनिर्भर स्मरपरवशाकूतस्फीतस्मितस्नपिताधराम् / सरसमलसं दृष्ट्वा राधां मुहुर्नवपल्लव प्रसवशयने निक्षिप्ताक्षीमुवाच हरिः प्रियाम् // 1 // हरिः श्रीकृष्णः यदने वक्ष्यमाणं प्रियां राधां प्रत्युवाच / किं कृत्वा / सरसं सरागं यथा स्यात्तथा सुरताभिलाषिणी तां दृष्ट्वा / किम्भूतां राधाम् / अलसं सालसं यथा भवति तथा / मुहुर्वारंवारं नवपल्लवप्रसवशयने निशिताक्षी नवं च तत्पल्लवं चेति प्रसवाणि पुष्पाणि च तयोः शयनं शय्या तस्मिन् निक्षिप्ते प्राज्झिते अक्षिणी यया सा तथा ताम / न केवलं दृष्टा, पवम्भूतां स्पृष्टा / आलिडनादिकं विधाय च / पनः कथम्भताम् / [मन्दत्रपाभरनिभेरस्मरपरवशाकूतस्फीतस्मितस्नपिताधरां त्रपायाः लज्जायाः भरोऽतिशयः [अ]मन्दश्चासौ त्रपाभरश्च तेन निर्भरस्मरपरवशात् तदायत्तत्वं तच्च तत् आकृतं रत्याभिप्रायः तेन स्मितं तेन स्लपितः आर्दीभूतः अधरो यस्याः सा तथा ताम् / कस्मिन् सति / सखीवृन्दे गतवति सति / सखीनां वृन्दं समूहः तस्मिन् गतवति सति / उवाचेत्युक्तम् / *विभासरागण गीयते / एकतालिताले। तद् दर्शयति किसलयेत्यादि। किसलयशयनतले कुरु कामिनि चरणनलिनविनिवेशम् / तव पदपल्लववैरिपराभवमिदमनुभवतु सुवेशम् // 1 // क्षणमधुना नारायणमनुगतमनुसर [मां] राधिके // ध्रुवपदम् // हे कामिनि, किसलयशयनतले चरणकमल (चरणनलिन) विनिवेशं कुरु। पल्लवरचितशय्यायां चरणारविन्दं निधेहि तव पदपल्लववैरिः पराभवमनुभवतु / 1) P does not present the textual verses; it gives only the portion of the commentary. A gives only a fragment of the text and the commentary-and that too not satisfactorily-belonging to Canto XII. 2) A स्पृष्ट्वा / B भूयो। 3) A, B प्रेरिते। 4 ) A विभासरागण गीयते; B विभासरागण गीयते रागलक्षणात् / एकतालिताले / 2) A,B drop तद् / 6) P drops from हे कामिनि to कुरु इत्यादि / 14

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162