Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 133
________________ 104 ] सटिप्पणकम् [सर्गः 11 भजन्त्यास्तल्पेत्यादि। भजन्त्यास्तल्पान्तं कृतकपटकण्डूति'पिहित स्मितं याते गेहाद बहिरेवहितालीपरिजने / प्रियास्यं पश्यन्त्याः स्मरशरसमाकूतसुभगं सलज्जा लज्जापि व्यगमदिव दूरं मृगदृशः // 9 // इति श्रीगीतगोविन्दे वास(: राधा)केशवयोर्वर्णने सानन्ददामोदरो नामैकादशः सर्गः / सायंकाले कथितुं न शक्यते / पुनर्वदति कविः। मृगहशो राधायाः लज्जापि सलज्जा दूरं व्यगमत् / लज्जया सह वर्तत इति सलज्जा / कथम्भूतायाः राधायाः। कृतकपटकण्डूति पिहितस्मितं यथा स्यात्तथा। तल्पान्तं शय्यासमीपं भजन्त्याः। कपटेन धूर्तत्वेन कृता या कण्डूतिः श्रवणकण्डूयनं तया पिहितं च स्मितं च तद् हास्यं यस्मिन्कर्मणि तत्तथा तत् / अनेनोक्तेन किं प्रयोजनम् / कक्षामूलप्रकटशिथिलाञ्चलैकस्तनप्रदेशं दर्शयतीत्यर्थः। इङ्गितकामविकारध्वनिः। पुनः किम्भूतायाः। प्रियस्य श्रीकृष्णस्य आस्यं मुखं पश्यन्त्याः। किम्भूतमास्यम् / स्मरशर' समाकूतसुभगम् / स्मरस्य कन्दर्पस्य शरस्तेन समाकूतः साभिप्राय विशेषः तेन सुभगं सुन्दरम् / तत् / कस्मिन् सति / अवहितालीपरिजने 10सालम्बने सखीसमूहे। गेहात् निकुञ्जमन्दिरात् बहिर्याति सति / अवहितश्चासौ आलीपरिजन'चेति तस्मिन् / आनन्देन सह वर्तमानः सानन्दो गोविन्दो गीयतेऽस्मिन् तत्तथा / इति श्रीगीतगोविन्दटीकायां वास( ? राधा )केशवयोर्वर्णने सानन्ददामोदरो नामैकादशः सर्गः / 1) A विहिता(त)स्मितं याते संगाबहिरवहितालोपरिजनौ / 2) B°रिवहितालीपरिजने / 3) A शरसमाकृत; B°स्मरपरवशाकूत / 4) A विहितं। 5) A विहितं 6) B_drops from अनेनोक्तेन to कामविकारध्वनिः / 7) A स्रनाकूल / B °समाकुल। 8) A / समाकूल: B समाकूलं। 9) A व सति / 10 ) A सावधानसखोसमूहे। 11 ) A गोविन्दो /

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162