Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 131
________________ 102 ] सटिप्पणकम् [सर्गः 11 तरलेत्यादि / तरलदृगश्चलचलनमनोहरवदनजनितरतिरागम् / स्फुटकमलोदर खेलितखञ्जनयुगमिव शरदि तडागम् // 4 // पुनः किम्भूतम् / तरलगञ्चलचलनमनोहरवदनजनितरतिरागं मनोहरं वदनं चेति तरलौ च तौ चञ्चलौ दृगञ्चलौ नयनप्रान्तौ च तयोश्चलनं तेन मनोहरं वदनं च तेन जनितः उत्पादितो रतिरागो येन स तथा तम् / अर्थात् राधायाः। शरदि शरत्काले। तडागमिव सरोवरमिव / किम्भूतम् / स्फुटकमलोदरखेलितखञ्जनयुगं खञ्जनः पक्षिविशेषः तस्य युगं यस्मिन् तडागे तत्तथा तत्। वदनेत्यादि / वदनकमलपरिशीलनमिलितमिहिरसमकुण्डलशोभम् / स्मितरुचिरुचिरसमुल्लसिताधरपल्लवकृतरतिलोभम् // 5 // पुनः किम्भूतम् / वदनकमलपरिशीलनमिलितमिहिरसमकुण्डलशोभं मिहिरः सविता तेन समे समाने कुण्डले मिलितवदनमेव कमले यस्या स तथा तम् / पुनः किम्भूतम्। स्मितरुचिरुचिरसमुल्लसिताधरपल्लवकृतरतिलोभं समुल्लसितः सम्यग्विकसितश्चासौ अधरपल्लवश्च तस्मिन्निबद्धा स्मितरुचिः शोभा तया रुचिरः सुन्दरश्चासौ समुल्लसितोऽधरपल्लवश्च तेन कृतो रतिलोभो येन स तथा तम् / शशीत्यादि। शशिकिरणच्छरितोदरजलधरसुन्दरसकुसुमकेशम् / 'तिमिरोदितविधुमण्डलनिर्मलमलयजतिलकनिवेशम् // 6 // पुनः किम्भूतम् / शशिकिरणच्छुरितोदरजलधरसुन्दरकुसुमसुकेशं सुष्टु शोभना अतिसुलोलाश्च ते केशाश्च कुसुमैर्युक्ताः सुकेशाः, शशी चन्द्रमाः तस्य किरणा अंशवः तैः च्छरितं संघष्टं मिश्रितम उदरं यस्य स तथा चासौ जलधरो मेघश्च तद्वत् [सुन्दरीः) सुकुमाराः कुसुमसुकेशा यस्य स तथा तम् / पुनः किम्भूतम् / तिमिरोदितविधुमण्डलनिर्मलमलयजतिलकनिवेशं मलयजं चन्दनं तस्य तिलकः तिमिरे घने तमसि उदितं विधोश्चन्द्रस्य मण्डलं तद्वन्निर्मलश्चासौ मलयजतिलकश्च तस्य निवेशो यस्य स तथा तम् / विपुलेत्यादि / विपुलपुलकभरदन्तुरितं रतिकेलिकलाभिरधीरम् / मणिगणकिरणसमूहसमुज्ज्वलभूषणसुभगशरीरम् // 7 // पुनः किम्भूतम् / विपुलपुलकभरदन्तुरितं विपुलो महान् पुलकः तस्य भरो रोमाञ्चातिशयः तेन दन्तुरितः व्याप्तः स तथा तम् / पुनः किम्भूतम् / मणिगणकिरणसमूहसमुज्ज्वलभूषणसुभगशरीरं मणीनां गणो निचयः तस्य किरणाः अंशवः तेषां समूहः तेन *समुज्ज्वलानि च तानि भूषणान्यङ्गदवलयकिरीटादीनि 1) A °खेलन। 2) A,B सुन्दरकुसुमसुकेशम् / 3) A तिमिरोधरविधुमण्डलमर्दित / 4) A,B समुज्ज्वलितानि /

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162