Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 129
________________ 100] सटिप्पणकम् [ सर्गः 11 केवलमतिश्रान्तः। भृशमत्यर्थं तापितश्च / केन / कन्दर्पण / ननु ममेमां त्रिभुवनविषयपराङ्मुखजनजयपताकां कटाक्षेणापि नवीकृत इत्याशयः। यतः। हे सखि ! दासे सेवकजनेऽस्मिन् कुतः संभ्रमः कोपारम्भः। भयोद्वेगादरार्थः संभ्रमः / किम्भूते। सेवितपदाम्भोजेऽपि सेवितं पदाम्भोज चरणकमलं येन स तथा तस्मिन् / पुनः किम्भूते / भ्रूक्षेपलक्ष्मीलवक्रीते / भ्रवः क्षेपः तस्य लक्ष्मीः शोभा तस्याः लवो लेशः तेन क्रोतस्तस्मिन् / अथवा / भूक्षेपलक्ष्मीनवक्रीते / नवक्रीते दासदासीविषये सर्वेषामादरो भवतीत्यर्थः / उत्तरगीतस्य प्रसङ्गमाह-सा सेत्यादि / सा ससाध्वससानन्दं गोविन्दे लोललोचना / सिञ्जानमञ्जुमञ्जीरं प्रविवेश निवेशनम् // 7 // सा राधा / ससाध्वसम् आनन्दो हर्षातिशयः सः तं निकुञ्जमन्दिरं प्रवि. वेश / साध्वसं भयं तेन सह वर्तमानं ससाध्वसम् सानन्दं च यत्कर्म तत्तथा / [? ससाध्वसमिति / आनन्दो हर्षातिशयः तेन सह वर्तमान सानन्दम् / साध्वसं भयं तेन सह वर्तमानं ससाध्वसं सानन्दं च यत्कर्म तत्तथा, (निवेशन) निकुञ्जमन्दिरं प्रविवेश।] कथम्भूता सा / गोविन्दे लोललोचना लोले चञ्चले लोचने यस्याः सा तथा पुनः कथं यथा स्यात् / सिञ्जानमजुमञ्जीरं यथा स्यात् / सिञ्जानं शब्दायमानं मञ्जु सुन्दरं मञ्जीरं नूपुरं यस्मिन् कर्मणि तत्तथा तत् / ननु रतिकोविदोऽसौ हरिः। अनेकनारीदीर्घरतेनाप्यसंतुष्टः कथं मया अबलयैकाकिन्या आराधनीयो रमणीय इति साध्वसध्वनिः / यद्यनेन नारायणेन सह सुरतक्रिया भवेत् तहिं चतुःषष्टिकामकलानां सर्वासां त्रैलोक्यस्त्रीणामुपार सर्वोत्कर्षरूपाढयगात्राणां मम यथार्थसाफल्यमिति सानन्दकरणध्वनिरिति स्वचेतसि मत्वा दूतीवचनात् राधा निकेतनं प्रविष्टेत्यर्थः। ., 'वैराडी रागे / यतिताले। राधावदनेत्यादि / ना पातताल। राधावदन विलोकन विकसितविविधविकारविभङ्गम् / जलनिधिमिव विधुमण्डलदर्शनतरलिततुङ्गतरङ्गम् // 1 // हरिमेकरसं चिरमभिलषितविलासम् / सा ददर्श गुरुहर्षवशंवदवदनमनङ्गनिवासम् // राधा हरिं ददर्श / किम्भूतं हरिम् / एकरसम् 10एकोऽद्वितीयश्चासौ रस. श्चेति वर्तते यस्मिन् स तथा तम् / अतिशयकामाभिलाषसंयुक्तमित्यर्थः / अथवा 1) B उत्तरगीतप्रसङ्गमाह / 2) A,B °मानन्दे। 3) B निकेतनम् / 4) A,B तेन / B मन्दिरे। 5) A सानन्दं यथा स्यात् / 6) A यत्र यस्यां क्रियायां तत् / 7 A विराडीरागे; B विराडीरागेण गीयते एकतालीताले / अभिसारिकैव नायिका / 8) B °विलोकित° 9) A 'विलासम् / 10) A एकोऽद्वितीयो रसो वर्तते यस्मिन् स तम् ; B एकश्चासौ रसश्चेति वर्तते यस्मिन् स तथा तम् अतिशयकाभिलाषसंयुक्तम् इत्यर्थः / अथवा एकस्मिन् रतिसुखे रसो रागो यस्य तथा /

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162