Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ ग्लोकः 6] गीतगोविन्दकाव्यम् [99 तानि शिखराणि च पक्वदाडिमबीजानि। दशना दन्ता एव रुचिरुचिरशिखराणि यस्याः सा तथा तस्याः सम्बोधने / विततेत्यादि / विततबहुवल्लिनवपल्लवसुघने / विलस चिरमलसपीनजघने // 7 // प्रविश राधे माधवसमीपमिह // पुनः किम्भूते सदने / विततबहुवल्लिनवपल्लवसुघने / वितताः सर्वत्र व्यापिन्यो बहवो विल्लयो लताः तासां नवाश्च ते पल्लवाश्च तैः सुघनं निबिडं तस्मिन् / किम्भूते राधे / हे अलसपीनजघने, हे राधे चिरं चिरकालं विलस क्रीडय / अलसा 'चासौ पीना जघना चेति तस्याः सम्बोधने / विहितेत्यादि। विहितपद्मावतीसुखसमाजे। कुरु मुरारे मङ्गलशतानि / भणति जयदेवकविराजे // 8 // क्वचिद् विशेषणं परं स्यात् / हे भक्तवत्सल मुरारे श्रीकृष्ण त्वं कुरु / कानि / मङ्गलशतानि मङ्गलानां शतानि तानि / कस्मिन् विषये। जयदेवकविराजे / *कवीनां राजा कविराजः जयदेवश्चासौ कविराजश्चेति तस्मिन् / किम्भूते। भणति / पुनः। किम्भूते / विहितपद्मावतीसुखसमाजे / नेत्रापाङ्गचालनचुम्बनालिङ्गनाद्यनेकरूपस्य सुखस्य समाजः समूहः विहितः कृतः पद्मावत्याः सुखसमाजो येन स तथा तस्मिन् / त्वां चित्तेनेत्यादि / त्वां चित्तेन चिरं वहन्नयमतिश्रान्तो भृशं तापितः कन्दर्पण च पातुमिच्छति सुधासंबाधबिम्बाधरम् / अस्याङ्क तदलङ्कुरु क्षणमिह भ्रूक्षेपलक्ष्मीलव क्रीते दास इवोपसेवितपदाम्भोजे कुतः संभ्रमः // 6 // हे राधे तत्तस्मात् कारणात् तव सुधासम्बाधबिम्बाधरम् अयं श्रीकृष्णः पातुमिच्छति वाञ्छति / सुधासम्बाधो घनीभूतामृतसमूहः स चासौ बिम्बाधरश्चेति स तथा तम् / सरससुपक्वविद्माकारबिम्बफलानुकारी अधरोष्ठचुम्बनरसमित्यर्थः। कथम्भूतोऽसौ वासुदेवः। अतिश्रान्तः अतिशयेन प्रयासयुक्तः / किं कुर्वन् / वहन् धारयन् / काम् / त्वाम् / केन / चित्तेन स्विचेतसि / न 1) B drops वल्लयो। 2) B चासौ पीनजघना / 3) P विशेषणपरं / 4) B कवीनां राजा इति कविराजः तेषां राजा इति राजराज जयदेवश्चासौ कविराजराज चेति तस्मिन् / 5) B drops कारणात् /

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162