Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 130
________________ प्रलोकः 7] गीतगोविन्दकाव्यम् [101 एकस्मिन् रतिसुखे रसो रागो यस्य स तथा तम् / पुनः किम्भूतम् / चिरमभिलषितविलासम् / चिरं चिरकालम् आसाद्य अभिलषितो विलासो रतिकेलियेन स तथा तम् / पुनः किम्भूतम् / राधावदनविलोकनविकसितविविधविकारविभङ्गम् / विविधो नानाप्रकारश्चासौ खेदादिविकारश्चेति / राधायाः वदनं तस्य विलोकनं दर्शनं तेन विकसितः प्रकटितः स चासौ विविधविकारश्च तेन विभङ्गं जृम्भणादिर्यस्मिन् स तथा तम् / कमिव / जलनिधिमिव / किम्भूतम् / विधुमण्डलदर्शनतरलिततुङ्गतरङ्गं विधोश्चन्द्रस्य मण्डलं तेन तरलिता वर्धितास्तुङ्गाः / उच्चास्तरङ्गाः ऊर्मयो यस्मिन् स तथा तम् / पुनः किम्भूतं हरिम् / गुरुहर्षवशंवदवदनं गुरुर्गरिष्ठश्चासौ हर्ष आनन्दश्चेति तस्य वशंवदम् अनुसारि वदनम् आननं यस्य स तथा तम् / मुखं स्वकीयप्रसन्नताचिह्नवद्फलज्ञापकमित्यर्थः / पुनः मित्यर्थः। हारममलेत्यादि / हारममलतरतारमुरसि दधतं परिरभ्य विदूरम् / / स्फुटतरफेनकदम्बकरम्बितमिव यमुनाजलपूरम् // 2 // पुनः किम्भूतम् / उरसि वक्षसि हारं दधतं वहन्तम् / किम्भूतम् / अमलतरतारम् अतिशयेनामलः अमलतरः स चासौ तारो मुक्ताशुद्धियेस्मिन् स तथा तम् / किं कृत्वा दधतम् / परिलम्ब्य अवमुच्य। कथं यथा भवति / विदुरं अत्यधः यथा स्यात्तथा। कमिव / यमुनाजलपूरमिव यमुनायाः जलं तस्य पूरः समूहस्तम् / किम्भूतम् / स्फुटतरफेनकदम्बकरम्बितं स्फुटतराश्च ते फेनाश्च तेषां कदम्बः समूहः तेन करम्बितो युक्तस्तम् / श्यामलेत्यादि। श्यामलमृदुलकलेवरमण्डलमधिगतगौरदुकूलम् / / नीलनलिनमिव पीतपरागपटलभरवलयितमूलम् // 3 // पुनः किम्भूतम् / श्यामलमृदुलकलेवरमण्डलं श्यामलं च तन्मृदुलं कोमलं च एवं विशिष्टं कलेवरस्य शरीरस्य मण्डलं यस्य स तथा तम् / पुनः किम्भूतम् / अधिगतगौरदुकूलम् अधिगतं परिहितं गौरं पीतं दुकूलं कौशेयं येन स तथा तम् / किमिव / नीलनलिनमिव नीलं च तत् नलिनं चेति / किम्भूतम् / पीतपरागपटलभरवलयितमूलं पीतश्चासौ परागप्रचेति तस्य पटलं निकुरुम्बं तस्य भरः आधिक्यं तेन वलयितं परिवेष्टितं मूलं यस्य स तथा तम् / नीलोत्पलं यदा पीतपरागेण वेष्टितं भवति तदा नीलनलिनं भवतीत्याशयः। उपमालङ्कारः / . 1) A स्वेदादि / 2) B अनुकारि / 3) B drops from मुखं to यद्वा / 4 ) A drops from अनङ्ग to यद्वा / 5) B परिलम्ब्य विदूरम् / 6) A,B मुक्ताबुद्धिर्यस्मिन् / 7) A विमलतरवलयित / /

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162