Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 127
________________ 98] सटिप्पणकम् [ सर्गः 11 पुनः किम्भूते सदने / चलमलयवनपवनसुरभिशीते / मलयाचलस्य 'वनं तस्य पवनः चलश्चासौ मलयपवनश्च तेन सुरभिशीतं यस्मिन् तत्तथा तस्मिन् / सुरभि सुगन्धि तथा शीतलं च / पुनः किम्भूते राधे / रसवलितललितगीते रसेन रागेण वलितं च ललितं सुन्दरं च रसवलितं ललितं यस्याः सा तस्याः सम्बोधने / रतिललितवलितगीत इति वा पाठः / मधुमुदितेत्यादि / मधुमुदितमधुपकुलकलितरावे / विलस मदनरससरसभावे // 5 // प्रविश राधे माधवसमीपमिह // "पुनः किम्भूते 'सदने / मधुमुदितमधुपकुलकलितरावे / मधुना पुष्परसेन मुदितं हर्षितं मधुपानां भ्रमराणां कुलं तेन कलितः कृतः रावो ध्वनिः शब्दो यत्र तत्तथा। तस्मिन् / "मधु मद्यं मधु क्षौद्रं मधु पुष्परसं विदुः। मधुश्चैत्रो मधुदैत्यो मधुकेपि मधुर्मतः // " इति अनेकार्थः // कथम्भूते राधे। मदनरस1°सरसभावे मदनेन 11कन्दर्पण हेतुभूतेन कृतः रस: 13 शृङ्गारादिक्रीडा तेन सरसः कोमलो भावो यस्याः सा 13तथा तस्याः सम्बोधने 14हे मदनरससरसभावे / .. ... मधुतरेत्यादि / मधुतरलपिकनिकरनिनदमुखरे / विलस देशनरुचिरुचिरशिखरे // 6 // प्रविश राधे माधवसमीपमिह // पुनः किम्भूते 1'सदने / मधुतरलपिकनिकरनिनदमुखरे / मधौ वसन्ते तरलः उद्भटः पिकानां निकरः समूहः तस्य निनदः तेन मुखरः शब्दवान् तस्मिन् / पुनः किम्भूते 18राधे। दशनरुचिरुचिरशिखरे रुच्या दीप्त्या रुचिराणि च 1) A,B drop सदने। 2 ) A पवनः / चलचासौ मलयघनपवनश्च तेन सुरभि शितं (शीतं) यस्मिन् तत् / B वनं तस्य पवनः तेन सुरभि शीतलं यस्मिन् तथा तस्मिन् / सुरभि सुगन्धि तथा शीतलं च सुन्दरं चेति / B_drops पुनः किम्भूते राधे / रस...ललितं / 3 ) A रसवलितं ललितं गीतं यस्याः सा / तस्याः सम्बोधनम् / 4) B drops ललितं / 5) P कुसुमशरसरसभावे; A मदनशररभसभावे। 6) A drops पुनः। 7) B drops सदने... रावे / 8) B drops ध्वनिः। 9) A यत्र तस्मिन् / B यत्र तत्तथा। कथम्भूते मदनरससरसरावे। 10) A रभस; B सरसरावे / 11) A drops कन्दर्पण। B कामेन / 12) A शङ्गारकोडा। 13) A drops तथा... भावे। 14) A,B drop हे... भावे / 15 ) B मधुरतर। 16 ) B रुचिरः शुचिदशनशिखरे। 17) A, B drop सदने / 18) B drops राधे / .

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162