Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 125
________________ 96] सटिप्पणकम् / [सर्गः 11 एतत्तमालदलनीलतमं तमिस्र तत्प्रेमहेमनिकषोपलतां तनोति // 4 // __ हे राधे एतत्तमिस्रं तमः तनोति। काम् / तत्प्रेमहेमनिकषोपलतां तस्मिन् श्रीकृष्णे प्रेम तद्धेम तस्य निकषोपलता ताम्, सुवर्णपरीक्षापाषाणरूपताम् स्वयं निकषोपलो भवतीत्यभिप्रायः। किम्भूतं तमिस्रम् / तमालदलनीलतमं 'तमालस्य दलं तद्वन्नीलतमम् अतिशयेन नीलमित्यर्थः / पुनः किम्भूतम् रुचिम जरीभिः, रुचयो दीप्तय एव मञ्जर्यस्ताभिः, अभितः समन्तात् आबद्धरेखम् आबद्धा रेखा यस्मिन् तत्तथा / कासाम् / अभिसारिकाणाम् / सङ्केतस्थानगतानाम् / पुनः किम्भूतानाम् / काश्मीरगौरवपुषां काश्मीरं कुङ्कुमं तद्वद्गौराणि वपूंषि यासां तास्तथा तासाम् , सुवर्णतुल्यपीतवर्णशरीराणामित्यर्थः। प्रलोकेन गीतं सूचयति-हारावलीत्यादि / हारावली तरलकाञ्चनकाञ्चिदाम____ मञ्जीरकङ्कणमणिद्युतिदीपितस्य / द्वारे निकुञ्जनिलयस्य हरिं निरीक्ष्य व्रीडावतीमथ सखी निजगाद राधाम् // 5 // अथानन्तरम् इयम् अपरा सखी राधां सखी प्रति गीतेनैव वक्ष्यमाणमित्युवाच / किम्भूतां राधाम् / निकुञ्जनिलयस्य निकुञ्जमन्दिरस्य द्वारे हरिं श्रीकृष्णं निरीक्ष्यावलोक्य व्रीडावतीं लज्जावतीम् / किम्भूतस्य निलयस्य / हारा वलीतरलकाञ्चनकाञ्चिदाममञ्जीरकङ्कणमणिधुतिदीपितस्य / काञ्चनस्य कनकस्य काञ्ची तस्या दाम हारावलीतरलः 'तन्मध्यमणिश्च काञ्चनकाञ्चिदाम चेति / अथवा / हारावलीतरलकाञ्चिदाम चेति / अथवा / हारावलीतरलकाञ्चनकाञ्चिदाममजीरकङ्कणं च / तेषां दीप्तिः / तया दीपितः प्रकाशितः तस्य / विराडी रागे अठताले / मञ्जुतरेत्यादि / मजुतरकुञ्जतलकेलिसदने / विलस रतिरभसहसितवदने // 1 // प्रविश राधे माधवसमीपमिह // ध्रुवपदम् // 1) B स्वर्णनिकषोपलो। 2 ) B drops तमाल....तमम् / 3 ) B drops पुनः...तत्तथा। 4) B drops रुचयो...ताभिः / 5) P केयूर 6)B निकुञ्जनिलयस्य द्वार(रे) मन्दिरस्य द्वारे श्रीकृष्णं निरोक्ष्य ब्रीडावती(ती) लज्जावती(ती)। 7) B तत्मध्यात्मणिश्च कांचनदामेति तेषां दीप्तिस्तया दोपितः प्रकाशितस्तस्य / 8) A विराडीरागे; B विराडीरागेण गीयते एकतालीताले / 9) The mss give this recurring line as the second one.

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162