Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 124
________________ प्रलोकः 3] गीतगोविन्दकाव्यम् [95 से त्वां पश्यति वेपते पुलकयत्यानन्दति स्विद्यति / प्रत्युद्गच्छति मूर्च्छति स्थिरतमःपुजे निकुब्जे प्रियः // 2 // हे सखि स प्रियः निकुञ्ज स्थितः त्वां पश्यति मृगयते / किम्भूते निकुञ्ज। स्थिरतमःपुजे स्थिराणि निबिडानि तमांसि अन्धकाराणि तेषां पुजः समूहो यत्र तत्तथा तस्मिन् / गाढान्धकारसमूह इत्यर्थः। किम्भूतः सन् / चिन्ताकुलः सन् / चिन्तया आकुलो व्यग्रः / कथम् / इति / इतीति कथम् / सा राधा समागत्यागम्य मां द्रक्ष्यति। न केवलं द्रक्ष्यति स्मरकथां कामप्रयुक्तवार्ता वक्ष्यति / न केवलं वक्ष्यति, प्रत्यङ्गमालिङ्गनैः प्रीति यास्यति / अङ्गम् अङ्गं प्रति प्रत्यङ्गम् / न केवलं यास्यति, रंस्यते क्रीडिष्यति / न केवलं रंस्यते, वेपते कम्पते / न केवलं वेपते, पुलकयति रोमाञ्चयुक्तो भवति / न केवलं पुलकयति, आनन्दति हृष्यति / न केवलमानन्दति स्विद्यति स्वेदयुक्तो भवति / न केवलं स्विद्यति, (...प्रत्युद्गच्छति मूर्च्छति च।) . अक्ष्णोरित्यादि / अक्ष्णोनिक्षिपदजनं श्रवणयोस्तापिच्छर्गुच्छावली मूर्ध्नि श्यामसरोजदाम कुचयोः कस्तूरिकापत्रकम् / धूर्तानामभिसारसंभ्रमजुषां विष्वनिकुब्जे सखि ध्वान्तं नीलनिचोलचारु सुदृशां प्रत्यङ्गमालिङ्गति // 3 // हे सखि इदानीं विश्वव्यापि ध्वान्तं तमः कर्तृ निकुञ्जमध्ये प्रत्यङ्गं सकलाङ्गानि आलिङ्गति उपगृहति / कासाम् / सुदृशां शोभननयनानां नारीणाम् / किम्भूतं ध्वान्तम् / नीलनिचोलचारु नीलश्चासौ निचोलश्चेति तद्वच्चारु मनोहरम् / कथम्भूतानाम् / अभिसारसाहसकृताम् अभिसाराय सङ्केतस्थानगमनाय कृतम् साहसं असमीक्ष्य व्यापारो याभिस्तास्तथा तासाम् / पुनः किम्भूतानाम् / धूर्तानां स्वभर्तृवञ्चिकानाम् / किं कुर्वत् ध्वान्तं प्रत्यङ्गमालिङ्गति / अक्ष्णोर्नयन योरञ्जनं कज्जलं निक्षिपत् इव / तथा श्रवणयोस्तापिच्छगुच्छावली निक्षिपत् / तापिच्छस्य तमालस्य गुच्छाः पुष्पस्तबकाः, तेषामावलिः पङ्क्तिस्ताम् / तथा मूनि मस्तके श्यामसरोजदाम नीलोत्पलमालां निक्षिपत् / तथा कुचयोः कस्तूरिकापत्रकं पत्रावली निक्षिपत् / / काश्मीरेत्यादि। काश्मीरगौरवपुषामभिसारिकाणा माबद्धरेखमभितो रुचिमजरीभिः / 1) P,B दूरं पश्यति / 2) B प्रियसखि प्रियो। 3) B drops चिन्ताकुलः सन् / 4) A,B drop इतीति कथम् / 5) Badds स्मरकथां after केवलं / 6) B क्रीडति / न केवलं वेपते पुलकयति / न केवलं पुलकयति न केवलम् आनन्दयते आनन्दयति स्विद्यति स्वेदयुक्तो भवति। 7) P अक्ष्णोनिःक्षिप। 8) A °गुंछावली; B गुंजावलीं। 3) The reading in the commentary, however, is अभिसारसाहसकृतां /

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162