Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ ग्लोकः२] गीतगोविन्दकाव्यम् [17 हे राधे माधवसमीपं प्रविश / लक्ष्मीपतेः समीपम् / कुत्र / मजुतरकुञ्ज. तलकेलिसदने / अतिशयेन मञ्जु मञ्जतरं सुन्दरम् / प्रकृष्टार्थे तरतमौ प्रत्ययौ भवतः। कुञ्जमेव कुञ्जतलम् / तलशब्दः स्वरूपार्थः। क्रीडाया मदनगृहं मजुतरं च तत् कुञ्जतलं चेति तदेव केलिसदनं क्रीडागृहम् / तस्मिन् / किमर्थ प्रबिशामि तदाह / हे रतिरभसहसितवदने राधे, इह सदने विलस विलासकेलिं कुरु / रतौ रभसः आधिक्यं प्रवृत्तस्नेहे हसितं हास्योपेतं वदनं यस्याः सा तस्याः सम्बोधनम् / नवभवेत्यादि / नवभवदशोकदलशयनसारे। विलस कुचकलशतरलहारे // 2 // प्रविश राधे माधवसमीपमिह // किम्भूते सदने / नवभवदशोकदलशयनसारे नवानि नूतनानि भवन्ति जायन्त इति नवभवन्ति च अशोकदलानि चेति तेषां शयनं शय्या तदेव सारः सारभूतं यस्मिन् / प्रविश राधे माधवसमीपमिह विलसेति पुनरुक्तिः सर्वपदे योजनीया। प्रवेशनिश्चयोत्पादनाय / . कुसुमेत्यादि / कुसुमचयरचितशुचिवासगेहे / विलस कुसुमसुकुमारदेहे // 3 // प्रविश राधे माधवसमीपमिह // 'किम्भूते सदने / कुसुमचयरचितशुचिवासगेहे। कुसुमानां चयो निकरः तेन रचितं शुचि शुद्धं वासगेहं तस्मिन् / कुसुमवत्सुकुमारो देहो यस्याः सा तथा तस्याः सम्बोधने / चलमलयेत्यादि। 'चलमलयवनपवनसुरभिशीते / विलस रसवलितललितगीते // 4 // प्रविश राधे माधवसमीपमिह // 1) A मा लक्ष्मीः तस्याः धवः पतिः तस्य समीपम् / मजुतरकुजतलम् / तलशब्द[:] स्वरूपार्थः / क्रीडाया मदनगृहं मजुतरं च कुजतलं च / तदेव; B drops लक्ष्मीपतेः समीपम् / 2) B drops रतौ......सम्बोधनम् / 3) B drops सारः। 4) B प्रविश राधे प्रवेशनिश्चयोत्पादनाय / 5 A योजनीयम् / 6) B drops किम्भूते वासगेहे / 7) P मृदुचलमलयपवनसुरभिशीते / A चलमलयघनपवनसुरभिशीते। B चलमलयवनपवनसुरभितशीते / 8) P मदनशरनिकरभीते / A सरसवलित /

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162