Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ श्लोकः 1] गीतगोविन्दकाव्यम् [93 तस्मिन् / किम्भूते / कुसुमशरासनशासनबन्दिनि 1कुसुमशरान् अस्मिन् क्षिप्यन्ते अस्यन्ते, असु क्षेपणे धातुः, शरासनं कुसुममयं शरासनं धनुर्यस्य स तथा कामः, 'तस्य शासनमाज्ञा तत्र बन्द वैतालिकस्तस्मिन् / 'स्युर्मागधास्तु मगधा बन्दिनः स्तुतिपाठकाः' इत्यमरः / अनिलतरेत्यादि। अनिलतरलकिसलयनिकरण करेण लतानिकुरुम्बम् / प्रेरणमिव करभोरु करोति गति प्रति मुञ्च "विलम्बम् // 4 // किश्च हे करभोरु / करभवत् ऊरू यस्याः सा करभोरुः, उकारान्तादुः, तस्याः सम्बोधनं हे करभोरु / 'मणिबन्धादाकनिष्ठं करस्य करभो बहिः' इत्यमरः। त्वं गतिं गमनं प्रति विलम्ब मुञ्च त्यज / यतो लतानिकुरुम्बं वल्लिकदम्बकं प्रेरणमिव करोति / केन कृत्वा / अनिलतरलकिसलयनिकरेण 'करेण अनिलेन तरलानि च तानि किसलयानि च तेषां निकरस्तेन / ननु तत्र गते फलं नास्ति तत्राह स्फुरितमिति / स्फुरितमनङ्गतरङ्गवशादिव सूचितहरिपरिरम्भम् / पृच्छ मनोहरहारविमलजलधारममुं कुचकुम्भम् // 5 // अमुं 'कुचकुम्भं पृच्छ / किम्भूतम् / स्फुरितम् / कस्मादिव / अनङ्गतरङ्गवशादिव अनङ्गस्य 10मन्मथस्य तरङ्गो भङ्गस्तद्वशादिव। पुनः किम्भूतम् / सूचितहरिपरिरम्भम् / 11हरेः परिरम्भः आलिङ्गनं, सूचितः हरिपरिरम्भो येन स तथा तम् / कुम्भत्वं दर्शयति / पुनः किम्भूतम् / मनोहरहारविमलजलधारम् / 1मनोहरश्चासौ हारो मुक्ताहारश्चेति स एवातितेजनत्वात्तं, विमलं जलं तद्धरतीति स तथा तम् / अथवा मनोहर हार एव विमलजलस्य धारा यस्मिन् स तथा तम् / अधिगतमित्यादि। अधिगतमखिलसखीभिरिदं तव वपुरपि रतिरणसज्जम् / चण्डि रसितरसनारंवडिण्डिममभिसर सरसमलज्जम् // 6 // 1) A कुसुमशरान् अस्यन्ते क्षिप्यन्ते अनेनेति कुसुमशरासनम् ; B drops from कुसुमशरान् to धातुः, शरासनम् / 2) A तस्य शासनमाज्ञायां वैदी; B तस्य शासने आज्ञायां बन्दि / 3) A असु क्षेपणे धातुः। बंदिनः स्तुतिपाठका इत्यमरः; B drops from स्युर्मागधा to इत्यमरः / 4) A adds मुग्धे // after विलम्बम् / 5)P and B drop उकारान्तादुः / 6) B drops मणि....त्यमरः / 7) B drops करेण। 8 ) B drops ननु...तत्राह / 9) A adds मुग्धे / / after कुचकुम्भम् // 10 ) B drops मन्मथस्य / 11) A हरेः परिरम्भः आलिङ्गनम् / B सूचितहरेः परिरम्भो येन स तथा तम्। 12 ) A मनोहरश्चासौ मुक्ताहारश्च स एवाचेतनत्वात् विमलं जलं तद्धरतीति सस्तम् ; B मनोहरहार एव विमलजलधारा यस्मिन् स तथा तम् / 13) B वलि /

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162